.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 40

anuraktā mahātmānaṃ rāmaṃ satyaparakramam .
anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ .. 1..

nivartite.api ca balātsuhṛdvarge ca rājini .
naiva te saṃnyavartanta rāmasyānugatā ratham .. 2..

ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ .
babhūva guṇasampannaḥ pūrṇacandra iva priyaḥ .. 3..

sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhistadā .
kurvāṇaḥ pitaraṃ satyaṃ vanamevānvapadyata .. 4..

avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibanniva .
uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva .. 5..

yā prītirbahumānaśca mayyayodhyānivāsinām .
matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām .. 6..

sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ .
kariṣyati yathāvadvaḥ priyāṇi ca hitāni ca .. 7..

jñānavṛddho vayobālo mṛdurvīryaguṇānvitaḥ .
anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ .. 8..

sa hi rājaguṇairyukto yuvarājaḥ samīkṣitaḥ .
api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam .. 9..

na ca tapyedyathā cāsau vanavāsaṃ gate mayi .
mahārājastathā kāryo mama priyacikīrṣayā .. 10..

yathā yathā dāśarathirdharmamevāsthito.abhavat .
tathā tathā prakṛtayo rāmaṃ patimakāmayan .. 11..

bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha .
cakarṣeva guṇairbaddhvā janaṃ punarivāsanam .. 12..

te dvijāstrividhaṃ vṛddhā jñānena vayasaujasā .
vayaḥprakampaśiraso dūrādūcuridaṃ vacaḥ .. 13..

vahanto javanā rāmaṃ bho bho jātyāsturaṅgamāḥ .
nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari .
upavāhyastu vo bhartā nāpavāhyaḥ purādvanam .. 14..

evamārtapralāpāṃstānvṛddhānpralapato dvijān .
avekṣya sahasā rāmo rathādavatatāra ha .. 15..

padbhyāmeva jagāmātha sasītaḥ sahalakṣmaṇaḥ .
saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ .. 16..

dvijātīṃstu padātīṃstānrāmaścāritravatsalaḥ .
na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ .. 17..

gacchantameva taṃ dṛṣṭvā rāmaṃ sambhrāntamānasāḥ .
ūcuḥ paramasantaptā rāmaṃ vākyamidaṃ dvijāḥ .. 18..

brāhmaṇyaṃ kṛtsnametattvāṃ brahmaṇyamanugacchati .
dvijaskandhādhirūḍhāstvāmagnayo.apyanuyāntyamī .. 19..

vājapeyasamutthāni chatrāṇyetāni paśya naḥ .
pṛṣṭhato.anuprayātāni haṃsāniva jalātyaye .. 20..

anavāptātapatrasya raśmisantāpitasya te .
ebhiśchāyāṃ kariṣyāmaḥ svaiśchatrairvājapeyikaiḥ .. 21..

yā hi naḥ satataṃ buddhirvedamantrānusāriṇī .
tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī .. 22..

hṛdayeṣvavatiṣṭhante vedā ye naḥ paraṃ dhanam .
vatsyantyapi gṛheṣveva dārāścāritrarakṣitāḥ .. 23..

na punarniścayaḥ kāryastvadgatau sukṛtā matiḥ .
tvayi dharmavyapekṣe tu kiṃ syāddharmamavekṣitum .. 24..

yācito no nivartasva haṃsaśuklaśiroruhaiḥ .
śirobhirnibhṛtācāra mahīpatanapāṃśulaiḥ .. 25..

bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ .
teṣāṃ samāptirāyattā tava vatsa nivartane .. 26..

bhaktimanti hi bhūtāni jaṅgamājaṅgamāni ca .
yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya .. 27..

anugantumaśaktāstvāṃ mūlairuddhṛtavegibhiḥ .
unnatā vāyuvegena vikrośantīva pādapāḥ .. 28..

niśceṣṭāhārasañcārā vṛkṣaikasthānaviṣṭhitāḥ .
pakṣiṇo.api prayācante sarvabhūtānukampinam .. 29..

evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane .
dadṛśe tamasā tatra vārayantīva rāghavam .. 30..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).