.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 41

tatastu tamasā tīraṃ ramyamāśritya rāghavaḥ .
sītāmudvīkṣya saumitrimidaṃ vacanamabravīt .. 1..

iyamadya niśā pūrvā saumitre prasthitā vanam .
vanavāsasya bhadraṃ te sa notkaṇṭhitumarhasi .. 2..

paśya śūnyānyaraṇyāni rudantīva samantataḥ .
yathānilayamāyadbhirnilīnāni mṛgadvijaiḥ .. 3..

adyāyodhyā tu nagarī rājadhānī piturmama .
sastrīpuṃsā gatānasmāñśociṣyati na saṃśayaḥ .. 4..

bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me .
dharmārthakāmasahitairvākyairāśvāsayiṣyati .. 5..

bharatasyānṛśaṃsatvaṃ sañcintyāhaṃ punaḥ punaḥ .
nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa .. 6..

tvayā kāryaṃ naravyāghra māmanuvrajatā kṛtam .
anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā .. 7..

adbhireva tu saumitre vatsyāmyadya niśāmimām .
etaddhi rocate mahyaṃ vanye.api vividhe sati .. 8..

evamuktvā tu saumitraṃ sumantramapi rāghavaḥ .
apramattastvamaśveṣu bhava saumyetyuvāca ha .. 9..

so.aśvānsumantraḥ saṃyamya sūrye.astaṃ samupāgate .
prabhūtayavasānkṛtvā babhūva pratyanantaraḥ .. 10..

upāsyatu śivāṃ sandhyāṃ dṛṣṭvā rātrimupasthitām .
rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha .. 11..

tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām .
rāmaḥ saumitriṇāṃ sārdhaṃ sabhāryaḥ saṃviveśa ha .. 12..

sabhāryaṃ samprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ .
kathayāmāsa sūtāya rāmasya vividhānguṇān .. 13..

jāgrato hyeva tāṃ rātriṃ saumitrerudito raviḥ .
sūtasya tamasātīre rāmasya bruvato guṇān .. 14..

gokulākulatīrāyāstamasāyā vidūrataḥ .
avasattatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha .. 15..

utthāya tu mahātejāḥ prakṛtīstā niśāmya ca .
abravīdbhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam .. 16..

asmadvyapekṣānsaumitre nirapekṣāngṛheṣvapi .
vṛkṣamūleṣu saṃsuptānpaśya lakṣmaṇa sāmpratam .. 17..

yathaite niyamaṃ paurāḥ kurvantyasmannivartane .
api prāṇānasiṣyanti na tu tyakṣyanti niścayam .. 18..

yāvadeva tu saṃsuptāstāvadeva vayaṃ laghu .
rathamāruhya gacchāmaḥ panthānamakutobhayam .. 19..

ato bhūyo.api nedānīmikṣvākupuravāsinaḥ .
svapeyuranuraktā māṃ vṛkṣamūlāni saṃśritāḥ .. 20..

paurā hyātmakṛtādduḥkhādvipramocyā nṛpātmajaiḥ .
na tu khalvātmanā yojyā duḥkhena puravāsinaḥ .. 21..

abravīllakṣmaṇo rāmaṃ sākṣāddharmamiva sthitam .
rocate me mahāprājña kṣipramāruhyatām iti .. 22..

sūtastataḥ santvaritaḥ syandanaṃ tairhayottamaiḥ .
yojayitvātha rāmāya prāñjaliḥ pratyavedayat .. 23..

mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo.abravīdvacaḥ .
udaṅmukhaḥ prayāhi tvaṃ rathamāsthāya sārathe .. 24..

muhūrtaṃ tvaritaṃ gatvā nirgataya rathaṃ punaḥ .
yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ .. 25..

rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ .
pratyāgamya ca rāmasya syandanaṃ pratyavedayat .. 26..

taṃ syandanamadhiṣṭhāya rāghavaḥ saparicchadaḥ .
śīghragāmākulāvartāṃ tamasāmatarannadīm .. 27..

sa santīrya mahābāhuḥ śrīmāñśivamakaṇṭakam .
prāpadyata mahāmārgamabhayaṃ bhayadarśinām .. 28..

prabhātāyāṃ tu śarvaryāṃ paurāste rāghavo vinā .
śokopahataniśceṣṭā babhūvurhatacetasaḥ .. 29..

śokajāśruparidyūnā vīkṣamāṇāstatastataḥ .
ālokamapi rāmasya na paśyanti sma duḥkhitāḥ .. 30..

tato mārgānusāreṇa gatvā kiṃ citkṣaṇaṃ punaḥ .
mārganāśādviṣādena mahatā samabhiplutaḥ .. 31..

rathasya mārganāśena nyavartanta manasvinaḥ .
kimidaṃ kiṃ kariṣyāmo daivenopahatā iti .. 32..

tato yathāgatenaiva mārgeṇa klāntacetasaḥ .
ayodhyāmagamansarve purīṃ vyathitasajjanām .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).