.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 42

anugamya nivṛttānāṃ rāmaṃ nagaravāsinām .
udgatānīva sattvāni babhūvuramanasvinām .. 1..

svaṃ svaṃ nilayamāgamya putradāraiḥ samāvṛtāḥ .
aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ .. 2..

na cāhṛṣyanna cāmodanvaṇijo na prasārayan .
na cāśobhanta paṇyāni nāpacangṛhamedhinaḥ .. 3..

naṣṭaṃ dṛṣṭvā nābhyanandanvipulaṃ vā dhanāgamam .
putraṃ prathamajaṃ labdhvā jananī nābhyanandata .. 4..

gṛhe gṛhe rudantyaśca bhartāraṃ gṛhamāgatam .
vyagarhayanto duḥkhārtā vāgbhistotrairiva dvipān .. 5..

kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā .
putrairvā kiṃ sukhairvāpi ye na paśyanti rāghavam .. 6..

ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā .
yo.anugacchati kākutsthaṃ rāmaṃ paricaranvane .. 7..

āpagāḥ kṛtapuṇyāstāḥ padminyaśca sarāṃsi ca .
yeṣu snāsyati kākutstho vigāhya salilaṃ śuci .. 8..

śobhayiṣyanti kākutsthamaṭavyo ramyakānanāḥ .
āpagāśca mahānūpāḥ sānumantaśca parvatāḥ .. 9..

kānanaṃ vāpi śailaṃ vā yaṃ rāmo.abhigamiṣyati .
priyātithimiva prāptaṃ nainaṃ śakṣyantyanarcitum .. 10..

vicitrakusumāpīḍā bahumañjaridhāriṇaḥ .
akāle cāpi mukhyāni puṣpāṇi ca phalāni ca .
darśayiṣyantyanukrośādgirayo rāmamāgatam .. 11..

vidarśayanto vividhānbhūyaścitrāṃśca nirjharān .
pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam .. 12..

yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ .
sa hi śūro mahābāhuḥ putro daśarathasya ca .. 13..

purā bhavati no dūrādanugacchāma rāghavam .
pādacchāyā sukhā bhartustādṛśasya mahātmanaḥ .
sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam .. 14..

vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam .
iti paurastriyo bhartṝnduḥkhārtāstattadabruvan .. 15..

yuṣmākaṃ rāghavo.araṇye yogakṣemaṃ vidhāsyati .
sītā nārījanasyāsya yogakṣemaṃ kariṣyati .. 16..

ko nvanenāpratītena sotkaṇṭhitajanena ca .
samprīyetāmanojñena vāsena hṛtacetasā .. 17..

kaikeyyā yadi cedrājyaṃ syādadharmyamanāthavat .
na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ .. 18..

yayā putraśca bhartā ca tyaktāvaiśvaryakāraṇāt .
kaṃ sā pariharedanyaṃ kaikeyī kulapāṃsanī .. 19..

kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi .
jīvantyā jātu jīvantyaḥ putrairapi śapāmahe .. 20..

yā putraṃ pārthivendrasya pravāsayati nirghṛṇā .
kastāṃ prāpya sukhaṃ jīvedadharmyāṃ duṣṭacāriṇīm .. 21..

na hi pravrajite rāme jīviṣyati mahīpatiḥ .
mṛte daśarathe vyaktaṃ vilopastadanantaram .. 22..

te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ .
rāghavaṃ vānugacchadhvamaśrutiṃ vāpi gacchata .. 23..

mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ .
bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā .. 24..

tāstathā vilapantyastu nagare nāgarastriyaḥ .
cukruśurbhṛśasantaptā mṛtyoriva bhayāgame .. 25..

tathā striyo rāmanimittamāturā
yathā sute bhrātari vā vivāsite .
vilapya dīnā rurudurvicetasaḥ
sutairhi tāsām adhiko hi so.abhavat .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).