.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 43

rāmo.api rātriśeṣeṇa tenaiva mahadantaram .
jagāma puruṣavyāghraḥ piturājñām anusmaran .. 1..

tathaiva gacchatastasya vyapāyādrajanī śivā .
upāsya sa śivāṃ sandhyāṃ viṣayāntaṃ vyagāhata .. 2..

grāmānvikṛṣṭasīmāṃstānpuṣpitāni vanāni ca .
paśyannatiyayau śīghraṃ śarairiva hayottamaiḥ .. 3..

śṛṇvanvāco manuṣyāṇāṃ grāmasaṃvāsavāsinām .
rājānaṃ dhigdaśarathaṃ kāmasya vaśamāgatam .. 4..

hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī .
tīkṣṇā sambhinnamaryādā tīkṣṇe karmaṇi vartate .. 5..

yā putramīdṛśaṃ rājñaḥ pravāsayati dhārmikam .
vana vāse mahāprājñaṃ sānukrośamatandritam .. 6..

etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām .
śṛṇvannatiyayau vīraḥ kosalānkosaleśvaraḥ .. 7..

tato vedaśrutiṃ nāma śivavārivahāṃ nadīm .
uttīryābhimukhaḥ prāyādagastyādhyuṣitāṃ diśam .. 8..

gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm .
gomatīṃ goyutānūpāmataratsāgaraṅgamām .. 9..

gomatīṃ cāpyatikramya rāghavaḥ śīghragairhayaiḥ .
mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm .. 10..

sa mahīṃ manunā rājñā dattāmikṣvākave purā .
sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīmanvadarśayat .. 11..

sūta ityeva cābhāṣya sārathiṃ tamabhīkṣṇaśaḥ .
haṃsamattasvaraḥ śrīmānuvāca puruṣarṣabhaḥ .. 12..

kadāhaṃ punarāgamya sarayvāḥ puṣpite vane .
mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṅgataḥ .. 13..

nātyarthamabhikāṅkṣāmi mṛgayāṃ sarayūvane .
ratirhyeṣātulā loke rājarṣigaṇasaṃmatā .. 14..

sa tamadhvānamaikṣvākaḥ sūtaṃ madhurayā girā .
taṃ tamarthamabhipretya yayauvākyamudīrayan .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).