.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 45

taṃ jāgratamadambhena bhrāturarthāya lakṣmaṇam .
guhaḥ santāpasantapto rāghavaṃ vākyamabravīt .. 1..

iyaṃ tāta sukhā śayyā tvadarthamupakalpitā .
pratyāśvasihi sādhvasyāṃ rājaputra yathāsukham .. 2..

ucito.ayaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ .
guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām .. 3..

na hi rāmātpriyataro mamāsti bhuvi kaś cana .
bravīmyetadahaṃ satyaṃ satyenaiva ca te śape .. 4..

asya prasādādāśaṃse loke.asminsumahadyaśaḥ .
dharmāvāptiṃ ca vipulāmarthāvāptiṃ ca kevalām .. 5..

so.ahaṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā .
rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha .. 6..

na hi me.aviditaṃ kiṃ cidvane.asmiṃścarataḥ sadā .
caturaṅgaṃ hyapi balaṃ sumahatprasahemahi .. 7..

lakṣmaṇastaṃ tadovāca rakṣyamāṇāstvayānagha .
nātra bhītā vayaṃ sarve dharmamevānupaśyatā .. 8..

kathaṃ dāśarathau bhūmau śayāne saha sītayā .
śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā .. 9..

yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi .
taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā .. 10..

yo mantra tapasā labdho vividhaiśca pariśramaiḥ .
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ .. 11..

asminpravrajito rājā na ciraṃ vartayiṣyati .
vidhavā medinī nūnaṃ kṣiprameva bhaviṣyati .. 12..

vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ .
nirghoṣoparataṃ tāta manye rājaniveśanam .. 13..

kausalyā caiva rājā ca tathaiva jananī mama .
nāśaṃse yadi jīvanti sarve te śarvarīmimām .. 14..

jīvedapi hi me mātā śatrughnasyānvavekṣayā .
tadduḥkhaṃ yattu kausalyā vīrasūrvinaśiṣyati .. 15..

anuraktajanākīrṇā sukhālokapriyāvahā .
rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati .. 16..

atikrāntamatikrāntamanavāpya manoratham .
rājye rāmamanikṣipya pitā me vinaśiṣyati .. 17..

siddhārthāḥ pitaraṃ vṛttaṃ tasminkāle hyupasthite .
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam .. 18..

ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām .
harmyaprāsādasampannāṃ gaṇikāvaraśobhitām .. 19..

rathāśvagajasambādhāṃ tūryanādavināditām .
sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām .. 20..

ārāmodyānasampannāṃ samājotsavaśālinīm .
sukhitā vicariṣyanti rājadhānīṃ piturmama .. 21..

api satyapratijñena sārdhaṃ kuśalinā vayam .
nivṛtte vanavāse.asminnayodhyāṃ praviśemahi .. 22..

paridevayamānasya duḥkhārtasya mahātmanaḥ .
tiṣṭhato rājaputrasya śarvarī sātyavartata .. 23..

tathā hi satyaṃ bruvati prajāhite
narendraputre gurusauhṛdādguhaḥ .
mumoca bāṣpaṃ vyasanābhipīḍito
jvarāturo nāga iva vyathāturaḥ .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).