.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 46

prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ .
uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam .. 1..

bhāskarodayakālo.ayaṃ gatā bhagavatī niśā .
asau sukṛṣṇo vihagaḥ kokilastāta kūjati .. 2..

barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane .
tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṅgamām .. 3..

vijñāya rāmasya vacaḥ saumitrirmitranandanaḥ .
guhamāmantrya sūtaṃ ca so.atiṣṭhadbhrāturagrataḥ .. 4..

tataḥ kalāpānsaṃnahya khaḍgau baddhvā ca dhanvinau .
jagmaturyena tau gaṅgāṃ sītayā saha rāghavau .. 5..

rāmameva tu dharmajñamupagamya vinītavat .
kimahaṃ karavāṇīti sūtaḥ prāñjalirabravīt .. 6..

nivartasvetyuvācainametāvaddhi kṛtaṃ mama .
yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam .. 7..

ātmānaṃ tvabhyanujñātamavekṣyārtaḥ sa sārathiḥ .
sumantraḥ puruṣavyāghramaikṣvākamidamabravīt .. 8..

nātikrāntamidaṃ loke puruṣeṇeha kena cit .
tava sabhrātṛbhāryasya vāsaḥ prākṛtavadvane .. 9..

na manye brahmacarye.asti svadhīte vā phalodayaḥ .
mārdavārjavayorvāpi tvāṃ cedvyasanamāgatam .. 10..

saha rāghava vaidehyā bhrātrā caiva vane vasan .
tvaṃ gatiṃ prāpsyase vīra trī.Nllokāṃstu jayanniva .. 11..

vayaṃ khalu hatā rāma ye tayāpyupavañcitāḥ .
kaikeyyā vaśameṣyāmaḥ pāpāyā duḥkhabhāginaḥ .. 12..

iti bruvannātma samaṃ sumantraḥ sārathistadā .
dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram .. 13..

tatastu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim .
rāmastu madhuraṃ vākyaṃ punaḥ punaruvāca tam .. 14..

ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye .
yathā daśaratho rājā māṃ na śocettathā kuru .. 15..

śokopahata cetāśca vṛddhaśca jagatīpatiḥ .
kāma bhārāvasannaśca tasmādetadbravīmi te .. 16..

yadyadājñāpayetkiṃ citsa mahātmā mahīpatiḥ .
kaikeyyāḥ priyakāmārthaṃ kāryaṃ tadavikāṅkṣayā .. 17..

etadarthaṃ hi rājyāni praśāsati nareśvarāḥ .
yadeṣāṃ sarvakṛtyeṣu mano na pratihanyate .. 18..

tadyathā sa mahārājo nālīkamadhigacchati .
na ca tāmyati duḥkhena sumantra kuru tattathā .. 19..

adṛṣṭaduḥkhaṃ rājānaṃ vṛddhamāryaṃ jitendriyam .
brūyāstvamabhivādyaiva mama hetoridaṃ vacaḥ .. 20..

naivāhamanuśocāmi lakṣmaṇo na ca maithilī .
ayodhyāyāścyutāśceti vane vatsyāmaheti vā .. 21..

caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ .
lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipramāgatān .. 22..

evamuktvā tu rājānaṃ mātaraṃ ca sumantra me .
anyāśca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ .. 23..

ārogyaṃ brūhi kausalyāmatha pādābhivandanam .
sītāyā mama cāryasya vacanāllakṣmaṇasya ca .. 24..

brūyāśca hi mahārājaṃ bharataṃ kṣipramānaya .
āgataścāpi bharataḥ sthāpyo nṛpamate pade .. 25..

bharataṃ ca pariṣvajya yauvarājye.abhiṣicya ca .
asmatsantāpajaṃ duḥkhaṃ na tvāmabhibhaviṣyati .. 26..

bharataścāpi vaktavyo yathā rājani vartase .
tathā mātṛṣu vartethāḥ sarvāsvevāviśeṣataḥ .. 27..

yathā ca tava kaikeyī sumitrā cāviśeṣataḥ .
tathaiva devī kausalyā mama mātā viśeṣataḥ .. 28..

nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ .
tatsarvaṃ vacanaṃ śrutvā snehātkākutsthamabravīt .. 29..

yadahaṃ nopacāreṇa brūyāṃ snehādaviklavaḥ .
bhaktimāniti tattāvadvākyaṃ tvaṃ kṣantumarhasi .. 30..

kathaṃ hi tvadvihīno.ahaṃ pratiyāsyāmi tāṃ purīm .
tava tāta viyogena putraśokākulām iva .. 31..

sarāmamapi tāvanme rathaṃ dṛṣṭvā tadā janaḥ .
vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī .. 32..

dainyaṃ hi nagarī gaccheddṛṣṭvā śūnyamimaṃ ratham .
sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīramivāhave .. 33..

dūre.api nivasantaṃ tvāṃ mānasenāgrataḥ sthitam .
cintayantyo.adya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ .. 34..

ārtanādo hi yaḥ paurairmuktastadvipravāsane .
rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ .. 35..

ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā .
nīto.asau mātulakulaṃ santāpaṃ mā kṛthā iti .. 36..

asatyamapi naivāhaṃ brūyāṃ vacanamīdṛśam .
kathamapriyamevāhaṃ brūyāṃ satyamidaṃ vacaḥ .. 37..

mama tāvanniyogasthāstvadbandhujanavāhinaḥ .
kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ .. 38..

yadi me yācamānasya tyāgameva kariṣyasi .
saratho.agniṃ pravekṣyāmi tyakta mātra iha tvayā .. 39..

bhaviṣyanti vane yāni tapovighnakarāṇi te .
rathena pratibādhiṣye tāni sattvāni rāghava .. 40..

tatkṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham .
āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham .. 41..

prasīdecchāmi te.araṇye bhavituṃ pratyanantaraḥ .
prītyābhihitamicchāmi bhava me patyanantaraḥ .. 42..

tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan .
ayodhyāṃ devalokaṃ vā sarvathā prajahāmyaham .. 43..

na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā .
rājadhānī mahendrasya yathā duṣkṛtakarmaṇā .. 44..

ime cāpi hayā vīra yadi te vanavāsinaḥ .
paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim .. 45..

vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ .
yadanena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ .. 46..

caturdaśa hi varṣāṇi sahitasya tvayā vane .
kṣaṇabhūtāni yāsyanti śataśastu tato.anyathā .. 47..

bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi .
bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātumarhasi .. 48..

evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ .
rāmo bhṛtyānukampī tu sumantramidamabravīt .. 49..

jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala .
śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīmitaḥ .. 50..

nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī .
kaikeyī pratyayaṃ gacchediti rāmo vanaṃ gataḥ .. 51..

parituṣṭā hi sā devi vanavāsaṃ gate mayi .
rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam .. 52..

eṣa me prathamaḥ kalpo yadambā me yavīyasī .
bharatārakṣitaṃ sphītaṃ putrarājyamavāpnuyāt .. 53..

mama priyārthaṃ rājñaśca sarathastvaṃ purīṃ vraja .
sandiṣṭaścāsi yānarthāṃstāṃstānbrūyāstathātathā .. 54..

ityuktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ .
guhaṃ vacanamaklībaṃ rāmo hetumadabravīt .
jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīramānaya .. 55..

tatkṣīraṃ rājaputrāya guhaḥ kṣipramupāharat .
lakṣmaṇasyātmanaścaiva rāmastenākarojjaṭāḥ .. 56..

tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau .
aśobhetāmṛṣisamau bhrātarau rāmalakṣmaṇau .. 57..

tato vaikhānasaṃ mārgamāsthitaḥ sahalakṣmaṇaḥ .
vratamādiṣṭavānrāmaḥ sahāyaṃ guhamabravīt .. 58..

apramatto bale kośe durge janapade tathā .
bhavethā guha rājyaṃ hi durārakṣatamaṃ matam .. 59..

tatastaṃ samanujñāya guhamikṣvākunandanaḥ .
jagāma tūrṇamavyagraḥ sabhāryaḥ sahalakṣmaṇaḥ .. 60..

sa tu dṛṣṭvā nadītīre nāvamikṣvākunandanaḥ .
titīrṣuḥ śīghragāṃ gaṅgāmidaṃ lakṣmaṇamabravīt .. 61..

āroha tvaṃ nara vyāghra sthitāṃ nāvamimāṃ śanaiḥ .
sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm .. 62..

sa bhrātuḥ śāsanaṃ śrutvā sarvamapratikūlayan .
āropya maithilīṃ pūrvamārurohātmavāṃstataḥ .. 63..

athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ .
tato niṣādādhipatirguho jñātīnacodayat .. 64..

anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham .
āsthāya nāvaṃ rāmastu codayāmāsa nāvikān .. 65..

tatastaiścoditā sā nauḥ karṇadhārasamāhitā .
śubhasphyavegābhihatā śīghraṃ salilamatyagāt .. 66..

madhyaṃ tu samanuprāpya bhāgīrathyāstvaninditā .
vaidehī prāñjalirbhūtvā tāṃ nadīmidamabravīt .. 67..

putro daśarathasyāyaṃ mahārājasya dhīmataḥ .
nideśaṃ pālayatvenaṃ gaṅge tvadabhirakṣitaḥ .. 68..

caturdaśa hi varṣāṇi samagrāṇyuṣya kānane .
bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati .. 69..

tatastvāṃ devi subhage kṣemeṇa punarāgatā .
yakṣye pramuditā gaṅge sarvakāmasamṛddhaye .. 70..

tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase .
bhāryā codadhirājasya loke.asminsampradṛśyase .. 71..

sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane .
prāpta rājye naravyāghra śivena punarāgate .. 72..

gavāṃ śatasahasrāṇi vastrāṇyannaṃ ca peśalam .
brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā .. 73..

tathā sambhāṣamāṇā sā sītā gaṅgāmaninditā .
dakṣiṇā dakṣiṇaṃ tīraṃ kṣipramevābhyupāgamat .. 74..

tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ .
prātiṣṭhata saha bhrātrā vaidehyā ca parantapaḥ .. 75..

athābravīnmahābāhuḥ sumitrānandavardhanam .
agrato gaccha saumitre sītā tvām anugacchatu .. 76..

pṛṣṭhato.ahaṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan .
adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati .. 77..

gataṃ tu gaṅgāparapāramāśu
rāmaṃ sumantraḥ pratataṃ nirīkṣya .
adhvaprakarṣādvinivṛttadṛṣṭir
mumoca bāṣpaṃ vyathitastapasvī .. 78..

tau tatra hatvā caturo mahāmṛgān
varāhamṛśyaṃ pṛṣataṃ mahārurum .
ādāya medhyaṃ tvaritaṃ bubhukṣitau
vāsāya kāle yayaturvanaspatim .. 79..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).