.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 47

sa taṃ vṛkṣaṃ samāsādya sandhyāmanvāsya paścimām .
rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam .. 1..

adyeyaṃ prathamā rātriryātā janapadādbahiḥ .
yā sumantreṇa rahitā tāṃ notkaṇṭhitumarhasi .. 2..

jāgartavyamatandribhyāmadya prabhṛti rātriṣu .
yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ .. 3..

rātriṃ kathaṃ cidevemāṃ saumitre vartayāmahe .
upāvartāmahe bhūmāvāstīrya svayamārjitaiḥ .. 4..

sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ .
imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ .. 5..

dhruvamadya mahārājo duḥkhaṃ svapiti lakṣmaṇa .
kṛtakāmā tu kaikeyī tuṣṭā bhavitumarhati .. 6..

sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt .
api na cyāvayetprāṇāndṛṣṭvā bharatamāgatam .. 7..

anāthaścaiva vṛddhaśca mayā caiva vinākṛtaḥ .
kiṃ kariṣyati kāmātmā kaikeyyā vaśamāgataḥ .. 8..

idaṃ vyasanamālokya rājñaś ca mativibhramam .
kāma evārdhadharmābhyāṃ garīyāniti me matiḥ .. 9..

ko hyavidvānapi pumānpramadāyāḥ kṛte tyajet .
chandānuvartinaṃ putraṃ tāto māmiva lakṣmaṇa .. 10..

sukhī bata sabhāryaśca bharataḥ kekayīsutaḥ .
muditānkosalāneko yo bhokṣyatyadhirājavat .. 11..

sa hi sarvasya rājyasya mukhamekaṃ bhaviṣyati .
tāte ca vayasātīte mayi cāraṇyamāśrite .. 12..

arthadharmau parityajya yaḥ kāmamanuvartate .
evamāpadyate kṣipraṃ rājā daśaratho yathā .. 13..

manye daśarathāntāya mama pravrājanāya ca .
kaikeyī saumya samprāptā rājyāya bharatasya ca .. 14..

apīdānīṃ na kaikeyī saubhāgyamadamohitā .
kausalyāṃ ca sumitrāṃ ca samprabādheta matkṛte .. 15..

mā sma matkāraṇāddevī sumitrā duḥkhamāvaset .
ayodhyāmita eva tvaṃ kāle praviśa lakṣmaṇa .. 16..

ahameko gamiṣyāmi sītayā saha daṇḍakān .
anāthāyā hi nāthastvaṃ kausalyāyā bhaviṣyasi .. 17..

kṣudrakarmā hi kaikeyī dveṣādanyāyyamācaret .
paridadyā hi dharmajñe bharate mama mātaram .. 18..

nūnaṃ jātyantare kasmiṃḥ striyaḥ putrairviyojitāḥ .
jananyā mama saumitre tadapyetadupasthitam .. 19..

mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca .
viprāyujyata kausalyā phalakāle dhigastu mām .. 20..

mā sma sīmantinī kā cijjanayetputramīdṛśam .
saumitre yo.ahamambāyā dadmi śokamanantakam .. 21..

manye prītiviśiṣṭā sā matto lakṣmaṇasārikā .
yasyāstacchrūyate vākyaṃ śuka pādamarerdaśa .. 22..

śocantyāścālpabhāgyāyā na kiṃ cidupakurvatā .
purtreṇa kimaputrāyā mayā kāryamarindama .. 23..

alpabhāgyā hi me mātā kausalyā rahitā mayā .
śete paramaduḥkhārtā patitā śokasāgare .. 24..

eko hyahamayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa .
tareyamiṣubhiḥ kruddho nanu vīryamakāraṇam .. 25..

adharmabhaya bhītaśca paralokasya cānagha .
tena lakṣmaṇa nādyāhamātmānamabhiṣecaye .. 26..

etadanyacca karuṇaṃ vilapya vijane bahu .
aśrupūrṇamukho rāmo niśi tūṣṇīmupāviśat .. 27..

vilapyoparataṃ rāmaṃ gatārciṣamivānalam .
samudramiva nirvegamāśvāsayata lakṣmaṇaḥ .. 28..

dhruvamadya purī rāma ayodhyā yudhināṃ vara .
niṣprabhā tvayi niṣkrānte gatacandreva śarvarī .. 29..

naitadaupayikaṃ rāma yadidaṃ paritapyase .
viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha .. 30..

na ca sītā tvayā hīnā na cāhamapi rāghava .
muhūrtamapi jīvāvo jalānmatsyāvivoddhṛtau .. 31..

na hi tātaṃ na śatrughnaṃ na sumitrāṃ parantapa .
draṣṭumiccheyamadyāhaṃ svargaṃ vāpi tvayā vinā .. 32..

sa lakṣmaṇasyottama puṣkalaṃ vaco
niśamya caivaṃ vanavāsamādarāt .
samāḥ samastā vidadhe parantapaḥ
prapadya dharmaṃ sucirāya rāghavaḥ .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).