.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 48

te tu tasminmahāvṛkṣa uṣitvā rajanīṃ śivām .
vimale.abhyudite sūrye tasmāddeśātpratasthire .. 1..

yatra bhāgīrathī gaṅgā yamunām abhivartate .
jagmustaṃ deśamuddiśya vigāhya sumahadvanam .. 2..

te bhūmimāgānvividhāndeśāṃścāpi manoramān .
adṛṣṭapūrvānpaśyantastatra tatra yaśasvinaḥ .. 3..

yathākṣemeṇa gacchansa paśyaṃśca vividhāndrumān .
nivṛttamātre divase rāmaḥ saumitrimabravīt .. 4..

prayāgamabhitaḥ paśya saumitre dhūmamunnatam .
agnerbhagavataḥ ketuṃ manye saṃnihito muniḥ .. 5..

nūnaṃ prāptāḥ sma sambhedaṃ gaṅgāyamunayorvayam .
tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ .. 6..

dārūṇi paribhinnāni vanajairupajīvibhiḥ .
bharadvājāśrame caite dṛśyante vividhā drumāḥ .. 7..

dhanvinau tau sukhaṃ gatvā lambamāne divākare .
gaṅgāyamunayoḥ sandhau prāpaturnilayaṃ muneḥ .. 8..

rāmastvāśramamāsādya trāsayanmṛgapakṣiṇaḥ .
gatvā muhūrtamadhvānaṃ bharadvājamupāgamat .. 9..

tatastvāśramamāsādya munerdarśanakāṅkṣiṇau .
sītayānugatau vīrau dūrādevāvatasthatuḥ .. 10..

hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ .
rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat .. 11..

nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ .
putrau daśarathasyāvāṃ bhagavanrāmalakṣmaṇau .. 12..

bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā .
māṃ cānuyātā vijanaṃ tapovanamaninditā .. 13..

pitrā pravrājyamānaṃ māṃ saumitriranujaḥ priyaḥ .
ayamanvagamadbhrātā vanameva dṛḍhavrataḥ .. 14..

pitrā niyuktā bhagavanpraveṣyāmastapovanam .
dharmamevācariṣyāmastatra mūlaphalāśanāḥ .. 15..

tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ .
upānayata dharmātmā gāmarghyamudakaṃ tataḥ .. 16..

mṛgapakṣibhirāsīno munibhiśca samantataḥ .
rāmamāgatamabhyarcya svāgatenāha taṃ muniḥ .. 17..

pratigṛhya ca tāmarcāmupaviṣṭaṃ sarāghavam .
bharadvājo.abravīdvākyaṃ dharmayuktamidaṃ tadā .. 18..

cirasya khalu kākutstha paśyāmi tvāmihāgatam .
śrutaṃ tava mayā cedaṃ vivāsanamakāraṇam .. 19..

avakāśo vivikto.ayaṃ mahānadyoḥ samāgame .
puṇyaśca ramaṇīyaśca vasatviha bhagānsukham .. 20..

evamuktastu vacanaṃ bharadvājena rāghavaḥ .
pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ .. 21..

bhagavannita āsannaḥ paurajānapado janaḥ .
āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ .
anena kāraṇenāhamiha vāsaṃ na rocaye .. 22..

ekānte paśya bhagavannāśramasthānamuttamam .
ramate yatra vaidehī sukhārhā janakātmajā .. 23..

etacchrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ .
rāghavasya tato vākyamartha grāhakamabravīt .. 24..

daśakrośa itastāta giriryasminnivatsyasi .
maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ .. 25..

golāṅgūlānucarito vānararkṣaniṣevitaḥ .
citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ .. 26..

yāvatā citra kūṭasya naraḥ śṛṅgāṇyavekṣate .
kalyāṇāni samādhatte na pāpe kurute manaḥ .. 27..

ṛṣayastatra bahavo vihṛtya śaradāṃ śatam .
tapasā divamārūḍhāḥ kapālaśirasā saha .. 28..

praviviktamahaṃ manye taṃ vāsaṃ bhavataḥ sukham .
iha vā vanavāsāya vasa rāma mayā saha .. 29..

sa rāmaṃ sarvakāmaistaṃ bharadvājaḥ priyātithim .
sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit .. 30..

tasya prayāge rāmasya taṃ maharṣimupeyuṣaḥ .
prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ .. 31..

prabhātāyāṃ rajanyāṃ tu bharadvājamupāgamat .
uvāca naraśārdūlo muniṃ jvalitatejasaṃ .. 32..

śarvarīṃ bhavanannadya satyaśīla tavāśrame .
uṣitāḥ smeha vasatimanujānātu no bhavān .. 33..

rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo.abravīdidam .
madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha .. 34..

tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ .
vicaranti vanānteṣu tāni drakṣyasi rāghava .. 35..

prahṛṣṭakoyaṣṭikakokilasvanair
vināditaṃ taṃ vasudhādharaṃ śivam .
mṛgaiśca mattairbahubhiśca kuñjaraiḥ
suramyamāsādya samāvasāśramam .. 36..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).