.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 49

uṣitvā rajanīṃ tatra rājaputrāvarindamau .
maharṣimabhivādyātha jagmatustaṃ giriṃ prati .. 1..

prasthitāṃścaiva tānprekṣya pitā putrānivānvagāt .
tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ .. 2..

athāsādya tu kālindīṃ śīghrasrotasamāpagām .
tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm .. 3..

tato nyagrodhamāsādya mahāntaṃ haritacchadam .
vivṛddhaṃ bahubhirvṛkṣaiḥ śyāmaṃ siddhopasevitam .. 4..

krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam .
palāśabadarīmiśraṃ rāma vaṃśaiśca yāmunaiḥ .. 5..

sa panthāścitrakūṭasya gataḥ subahuśo mayā .
ramyo mārdavayuktaśca vanadāvairvivarjitaḥ .
iti panthānamāvedya maharṣiḥ sa nyavartata .. 6..

upāvṛtte munau tasminrāmo lakṣmaṇamabravīt .
kṛtapuṇyāḥ sma saumitre muniryanno.anukampate .. 7..

iti tau puruṣavyāghrau mantrayitvā manasvinau .
sītāmevāgrataḥ kṛtvā kālindīṃ jagmaturnadīm .. 8..

tau kāṣṭhasaṅghāṭamatho cakratuḥ sumahāplavam .
cakāra lakṣmaṇaśchittvā sītāyāḥ sukhamānasaṃ .. 9..

tatra śriyamivācintyāṃ rāmo dāśarathiḥ priyām .
īṣatsaṃlajjamānāṃ tāmadhyāropayata plavam .. 10..

tataḥ plavenāṃśumatīṃ śīghragāmūrmimālinīm .
tīrajairbahubhirvṛkṣaiḥ santeruryamunāṃ nadīm .. 11..

te tīrṇāḥ plavamutsṛjya prasthāya yamunāvanāt .
śyāmaṃ nyagrodhamāseduḥ śītalaṃ haritacchadam .. 12..

kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm .
iti sītāñjaliṃ kṛtvā paryagachadvanaspatim .. 13..

krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau .
bahūnmedhyānmṛgānhatvā ceraturyamunāvane .. 14..

vihṛtya te barhiṇapūganādite
śubhe vane vāraṇavānarāyute .
samaṃ nadīvapramupetya saṃmataṃ
nivāsamājagmuradīnadarśanaḥ .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).