.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 5

sandiśya rāmaṃ nṛpatiḥ śvobhāvinyabhiṣecane .
purohitaṃ samāhūya vasiṣṭhamidamabravīt .. 1..

gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana .
śrīyaśorājyalābhāya vadhvā saha yatavratam .. 2..

tatheti ca sa rājānamuktvā vedavidāṃ varaḥ .
svayaṃ vasiṣṭho bhagavānyayau rāmaniveśanam .. 3..

sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham .
tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ .. 4..

tamāgatamṛṣiṃ rāmastvaranniva sasambhramaḥ .
mānayiṣyansa mānārhaṃ niścakrāma niveśanāt .. 5..

abhyetya tvaramāṇaśca rathābhyāśaṃ manīṣiṇaḥ .
tato.avatārayāmāsa parigṛhya rathātsvayam .. 6..

sa cainaṃ praśritaṃ dṛṣṭvā sambhāṣyābhiprasādya ca .
priyārhaṃ harṣayanrāmamityuvāca purohitaḥ .. 7..

prasannaste pitā rāma yauvarājyamavāpsyasi .
upavāsaṃ bhavānadya karotu saha sītayā .. 8..

prātastvāmabhiṣektā hi yauvarājye narādhipaḥ .
pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā .. 9..

ityuktvā sa tadā rāmamupavāsaṃ yatavratam .
mantravatkārayāmāsa vaidehyā sahitaṃ muniḥ .. 10..

tato yathāvadrāmeṇa sa rājño gururarcitaḥ .
abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt .. 11..

suhṛdbhistatra rāmo.api tānanujñāpya sarvaśaḥ .
sabhājito viveśātha tānanujñāpya sarvaśaḥ .. 12..

hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau .
yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ .. 13..

sa rājabhavanaprakhyāttasmādrāmaniveśanāt .
nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam .. 14..

vṛndavṛndairayodhyāyāṃ rājamārgāḥ samantataḥ .
babhūvurabhisambādhāḥ kutūhalajanairvṛtāḥ .. 15..

janavṛndormisaṅgharṣaharṣasvanavatastadā .
babhūva rājamārgasya sāgarasyeva nisvanaḥ .. 16..

siktasaṃmṛṣṭarathyā hi tadaharvanamālinī .
āsīdayodhyā nagarī samucchritagṛhadhvajā .. 17..

tadā hyayodhyā nilayaḥ sastrībālābalo janaḥ .
rāmābhiṣekamākāṅkṣannākāṅkṣannudayaṃ raveḥ .. 18..

prajālaṅkārabhūtaṃ ca janasyānandavardhanam .
utsuko.abhūjjano draṣṭuṃ tamayodhyā mahotsavam .. 19..

evaṃ taṃ janasambādhaṃ rājamārgaṃ purohitaḥ .
vyūhanniva janaughaṃ taṃ śanai rāja kulaṃ yayau .. 20..

sitābhraśikharaprakhyaṃ prāsadamadhiruhya saḥ .
samiyāya narendreṇa śakreṇeva bṛhaspatiḥ .. 21..

tamāgatamabhiprekṣya hitvā rājāsanaṃ nṛpaḥ .
papraccha sa ca tasmai tatkṛtamityabhyavedayat .. 22..

guruṇā tvabhyanujñāto manujaughaṃ visṛjya tam .
viveśāntaḥpuraṃ rājā siṃho giriguhām iva .. 23..

tadagryaveṣapramadājanākulaṃ
mahendraveśmapratimaṃ niveśanam .
vyadīpayaṃścāru viveśa pārthivaḥ
śaśīva tārāgaṇasaṅkulaṃ nabhaḥ .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).