.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 50

atha rātryāṃ vyatītāyām avasuptamanantaram .
prabodhayāmāsa śanairlakṣmaṇaṃ raghunandanaḥ .. 1..

saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam .
sampratiṣṭhāmahe kālaḥ prasthānasya parantapa .. 2..

sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ .
jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam .. 3..

tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam .
panthānamṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ .. 4..

tataḥ samprasthitaḥ kāle rāmaḥ saumitriṇā saha .
sītāṃ kamalapatrākṣīmidaṃ vacanamabravīt .. 5..

ādīptāniva vaidehi sarvataḥ puṣpitānnagān .
svaiḥ puṣpaiḥ kiṃśukānpaśya mālinaḥ śiśirātyaye .. 6..

paśya bhallātakānphullānnarairanupasevitān .
phalapatrairavanatānnūnaṃ śakṣyāmi jīvitum .. 7..

paśya droṇapramāṇāni lambamānāni lakṣmaṇa .
madhūni madhukārībhiḥ sambhṛtāni nage nage .. 8..

eṣa krośati natyūhastaṃ śikhī pratikūjati .
ramaṇīye vanoddeśe puṣpasaṃstarasaṅkaṭe .. 9..

mātaṅgayūthānusṛtaṃ pakṣisaṅghānunāditam .
citrakūṭamimaṃ paśya pravṛddhaśikharaṃ girim .. 10..

tatastau pādacāreṇa gacchantau saha sītayā .
ramyamāsedatuḥ śailaṃ citrakūṭaṃ manoramam .. 11..

taṃ tu parvatamāsādya nānāpakṣigaṇāyutam .
ayaṃ vāso bhavettāvadatra saumya ramemahi .. 12..

lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca .
kuruṣvāvasathaṃ saumya vāse me.abhirataṃ manaḥ .. 13..

tasya tadvacanaṃ śrutvā saumitrirvividhāndrumān .
ājahāra tataścakre parṇa śālāmariṃ dama .. 14..

śuśrūṣamāṇamekāgramidaṃ vacanamabravīt .
aiṇeyaṃ māṃsamāhṛtya śālāṃ yakṣyāmahe vayam .. 15..

sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān .
atha cikṣepa saumitriḥ samiddhe jātavedasi .. 16..

taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam .
lakṣmaṇaḥ puruṣavyāghramatha rāghavamabravīt .. 17..

ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā .
devatā devasaṅkāśa yajasva kuśalo hyasi .. 18..

rāmaḥ snātvā tu niyato guṇavāñjapyakovidaḥ .
pāpasaṃśamanaṃ rāmaścakāra balimuttamam .. 19..

tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ
yathāpradeśaṃ sukṛtāṃ nivātām .
vāsāya sarve viviśuḥ sametāḥ
sabhāṃ yathā deva gaṇāḥ sudharmām .. 20..

anekanānāmṛgapakṣisaṅkule
vicitrapuṣpastabalairdrumairyute .
vanottame vyālamṛgānunādite
tathā vijahruḥ susukhaṃ jitendriyāḥ .. 21..

suramyamāsādya tu citrakūṭaṃ
nadīṃ ca tāṃ mālyavatīṃ sutīrthām .
nananda hṛṣṭo mṛgapakṣijuṣṭāṃ
jahau ca duḥkhaṃ puravipravāsāt .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).