.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 51

kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha .
rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ .. 1..

anujñātaḥ sumantro.atha yojayitvā hayottamān .
ayodhyāmeva nagarīṃ prayayau gāḍhadurmanāḥ .. 2..

sa vanāni sugandhīni saritaśca sarāṃsi ca .
paśyannatiyayau śīghraṃ grāmāṇi nagarāṇi ca .. 3..

tataḥ sāyāhnasamaye tṛtīye.ahani sārathiḥ .
ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha .. 4..

sa śūnyāmiva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ .
sumantraścintayāmāsa śokavegasamāhataḥ .. 5..

kaccinna sagajā sāśvā sajanā sajanādhipā .
rāma santāpaduḥkhena dagdhā śokāgninā purī .
iti cintāparaḥ sūtastvaritaḥ praviveśa ha .. 6..

sumantramabhiyāntaṃ taṃ śataśo.atha sahasraśaḥ .
kva rāma iti pṛcchantaḥ sūtamabhyadravannarāḥ .. 7..

teṣāṃ śaśaṃsa gaṅgāyāmahamāpṛcchya rāghavam .
anujñāto nivṛtto.asmi dhārmikeṇa mahātmanā .. 8..

te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ .
aho dhigiti niḥśvasya hā rāmeti ca cukruśuḥ .. 9..

śuśrāva ca vacasteṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām .
hatāḥ sma khalu ye neha paśyāma iti rāghavam .. 10..

dānayajñavivāheṣu samājeṣu mahatsu ca .
na drakṣyāmaḥ punarjātu dhārmikaṃ rāmamantarā .. 11..

kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham .
iti rāmeṇa nagaraṃ pitṛvatparipālitam .. 12..

vātāyanagatānāṃ ca strīṇāmanvantarāpaṇam .
rāmaśokābhitaptānāṃ śuśrāva paridevanam .. 13..

sa rājamārgamadhyena sumantraḥ pihitānanaḥ .
yatra rājā daśarathastadevopayayau gṛham .. 14..

so.avatīrya rathācchīghraṃ rājaveśma praviśya ca .
kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ .. 15..

tato daśarathastrīṇāṃ prāsādebhyastatastataḥ .
rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam .. 16..

saha rāmeṇa niryāto vinā rāmamihāgataḥ .
sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati .. 17..

yathā ca manye durjīvamevaṃ na sukaraṃ dhruvam .
ācchidya putre niryāte kausalyā yatra jīvati .. 18..

satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan .
pradīptamiva śokena viveśa sahasā gṛham .. 19..

sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnamātulam .
putraśokaparidyūnamapaśyatpāṇḍare gṛhe .. 20..

abhigamya tamāsīnaṃ narendramabhivādya ca .
sumantro rāmavacanaṃ yathoktaṃ pratyavedayat .. 21..

sa tūṣṇīmeva tacchrutvā rājā vibhrānta cetanaḥ .
mūrchito nyapatadbhūmau rāmaśokābhipīḍitaḥ .. 22..

tato.antaḥpuramāviddhaṃ mūrchite pṛthivīpatau .
uddhṛtya bāhū cukrośa nṛpatau patite kṣitau .. 23..

sumitrayā tu sahitā kausalyā patitaṃ patim .
utthāpayāmāsa tadā vacanaṃ cedamabravīt .. 24..

imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ .
vanavāsādanuprāptaṃ kasmānna pratibhāṣase .. 25..

adyemamanayaṃ kṛtvā vyapatrapasi rāghava .
uttiṣṭha sukṛtaṃ te.astu śoke na syātsahāyatā .. 26..

deva yasyā bhayādrāmaṃ nānupṛcchasi sārathim .
neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām .. 27..

sā tathoktvā mahārājaṃ kausalyā śokalālasā .
dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī .. 28..

evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi .
patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ .. 29..

tatastamantaḥpuranādamutthitaṃ
samīkṣya vṛddhāstaruṇāśca mānavāḥ .
striyaśca sarvā ruruduḥ samantataḥ
puraṃ tadāsītpunareva saṅkulam .. 30..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).