.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 52

pratyāśvasto yadā rājā mohātpratyāgataḥ punaḥ .
athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt .. 1..

vṛddhaṃ paramasantaptaṃ navagrahamiva dvipam .
viniḥśvasantaṃ dhyāyantamasvasthamiva kuñjaram .. 2..

rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam .
aśru pūrṇamukhaṃ dīnamuvāca paramārtavat .. 3..

kva nu vatsyati dharmātmā vṛkṣamūlamupāśritaḥ .
so.atyantasukhitaḥ sūta kimaśiṣyati rāghavaḥ .
bhūmipālātmajo bhūmau śete kathamanāthavat .. 4..

yaṃ yāntamanuyānti sma padāti rathakuñjarāḥ .
sa vatsyati kathaṃ rāmo vijanaṃ vanamāśritaḥ .. 5..

vyālairmṛgairācaritaṃ kṛṣṇasarpaniṣevitam .
kathaṃ kumārau vaidehyā sārdhaṃ vanamupasthitau .. 6..

sukumāryā tapasvinyā sumantra saha sītayā .
rājaputrau kathaṃ pādairavaruhya rathādgatau .. 7..

siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau .
vanāntaṃ praviśantau tāvaśvināviva mandaram .. 8..

kimuvāca vaco rāmaḥ kimuvāca ca lakṣmaṇaḥ .
sumantra vanamāsādya kimuvāca ca maithilī .
āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya .. 9..

iti sūto narendreṇa coditaḥ sajjamānayā .
uvāca vācā rājānaṃ sabāṣpaparirabdhayā .. 10..

abravīnmāṃ mahārāja dharmamevānupālayan .
añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca .. 11..

sūta madvacanāttasya tātasya viditātmanaḥ .
śirasā vandanīyasya vandyau pādau mahātmanaḥ .. 12..

sarvamantaḥpuraṃ vācyaṃ sūta madvacanāttvayā .
ārogyamaviśeṣeṇa yathārhaṃ cābhivādanam .. 13..

mātā ca mama kausalyā kuśalaṃ cābhivādanam .
devi devasya pādau ca devavatparipālaya .. 14..

bharataḥ kuśalaṃ vācyo vācyo madvacanena ca .
sarvāsveva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu .. 15..

vaktavyaśca mahābāhurikṣvākukulanandanaḥ .
pitaraṃ yauvarājyastho rājyasthamanupālaya .. 16..

ityevaṃ māṃ mahārāja bruvanneva mahāyaśāḥ .
rāmo rājīvatāmrākṣo bhṛśamaśrūṇyavartayat .. 17..

lakṣmaṇastu susaṅkruddho niḥśvasanvākyamabravīt .
kenāyamaparādhena rājaputro vivāsitaḥ .. 18..

yadi pravrājito rāmo lobhakāraṇakāritam .
varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam .
rāmasya tu parityāge na hetumupalakṣaye .. 19..

asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt .
janayiṣyati saṅkrośaṃ rāghavasya vivāsanam .. 20..

ahaṃ tāvanmahārāje pitṛtvaṃ nopalakṣaye .
bhrātā bhartā ca bandhuśca pitā ca mama rāghavaḥ .. 21..

sarvalokapriyaṃ tyaktvā sarvalokahite ratam .
sarvaloko.anurajyeta kathaṃ tvānena karmaṇā .. 22..

jānakī tu mahārāja niḥśvasantī tapasvinī .
bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā .. 23..

adṛṣṭapūrvavyasanā rājaputrī yaśasvinī .
tena duḥkhena rudatī naiva māṃ kiṃ cidabravīt .. 24..

udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā .
mumoca sahasā bāṣpaṃ māṃ prayāntamudīkṣya sā .. 25..

tathaiva rāmo.aśrumukhaḥ kṛtāñjaliḥ
sthito.abhavallakṣmaṇabāhupālitaḥ .
tathaiva sītā rudatī tapasvinī
nirīkṣate rājarathaṃ tathaiva mām .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).