.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 53

mama tvaśvā nivṛttasya na prāvartanta vartmani .
uṣṇamaśru vimuñcanto rāme samprasthite vanam .. 1..

ubhābhyāṃ rājaputrābhyāmatha kṛtvāhamajñalim .
prasthito rathamāsthāya tadduḥkhamapi dhārayan .. 2..

guheva sārdhaṃ tatraiva sthito.asmi divasānbahūn .
āśayā yadi māṃ rāmaḥ punaḥ śabdāpayediti .. 3..

viṣaye te mahārāja rāmavyasanakarśitāḥ .
api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ .. 4..

na ca sarpanti sattvāni vyālā na prasaranti ca .
rāmaśokābhibhūtaṃ tanniṣkūjamabhavadvanam .. 5..

līnapuṣkarapatrāśca narendra kaluṣodakāḥ .
santaptapadmāḥ padminyo līnamīnavihaṅgamāḥ .. 6..

jalajāni ca puṣpāṇi mālyāni sthalajāni ca .
nādya bhāntyalpagandhīni phalāni ca yathā puram .. 7..

praviśantamayodhyāṃ māṃ na kaś cidabhinandati .
narā rāmamapaśyanto niḥśvasanti muhurmuhuḥ .. 8..

harmyairvimānaiḥ prāsādairavekṣya rathamāgatam .
hāhākārakṛtā nāryo rāmādarśanakarśitāḥ .. 9..

āyatairvimalairnetrairaśruvegapariplutaiḥ .
anyonyamabhivīkṣante vyaktamārtatarāḥ striyaḥ .. 10..

nāmitrāṇāṃ na mitrāṇāmudāsīnajanasya ca .
ahamārtatayā kaṃ cidviśeṣaṃ nopalakṣaye .. 11..

aprahṛṣṭamanuṣyā ca dīnanāgaturaṅgamā .
ārtasvaraparimlānā viniḥśvasitaniḥsvanā .. 12..

nirānandā mahārāja rāmapravrājanātulā .
kausalyā putra hīneva ayodhyā pratibhāti mā .. 13..

sūtasya vacanaṃ śrutvā vācā paramadīnayā .
bāṣpopahatayā rājā taṃ sūtamidamabravīt .. 14..

kaikeyyā viniyuktena pāpābhijanabhāvayā .
mayā na mantrakuśalairvṛddhaiḥ saha samarthitam .. 15..

na suhṛdbhirna cāmātyairmantrayitvā na naigamaiḥ .
mayāyamarthaḥ saṃmohātstrīhetoḥ sahasā kṛtaḥ .. 16..

bhavitavyatayā nūnamidaṃ vā vyasanaṃ mahat .
kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā .. 17..

sūta yadyasti te kiṃ cinmayāpi sukṛtaṃ kṛtam .
tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ santvarayanti mām .. 18..

yadyadyāpi mamaivājñā nivartayatu rāghavam .
na śakṣyāmi vinā rāma muhūrtamapi jīvitum .. 19..

atha vāpi mahābāhurgato dūraṃ bhaviṣyati .
māmeva rathamāropya śīghraṃ rāmāya darśaya .. 20..

vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ .
yadi jīvāmi sādhvenaṃ paśyeyaṃ saha sītayā .. 21..

lohitākṣaṃ mahābāhumāmuktamaṇikuṇḍalam .
rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam .. 22..

ato nu kiṃ duḥkhataraṃ yo.ahamikṣvākunandanam .
imāmavasthāmāpanno neha paśyāmi rāghavam .. 23..

hā rāma rāmānuja hā hā vaidehi tapasvinī .
na māṃ jānīta duḥkhena mriyamāṇamanāthavat .
dustaro jīvatā devi mayāyaṃ śokasāgaraḥ .. 24..

aśobhanaṃ yo.ahamihādya rāghavaṃ
didṛkṣamāṇo na labhe salakṣmaṇam .
itīva rājā vilapanmahāyaśāḥ
papāta tūrṇaṃ śayane sa mūrchitaḥ .. 25..

iti vilapati pārthive pranaṣṭe
karuṇataraṃ dviguṇaṃ ca rāmahetoḥ .
vacanamanuniśamya tasya devī
bhayamagamatpunareva rāmamātā .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).