.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 54

tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ .
dharaṇyāṃ gatasattveva kausalyā sūtamabravīt .. 1..

naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ .
tānvinā kṣaṇamapyatra jīvituṃ notsahe hyaham .. 2..

nivartaya rathaṃ śīghraṃ daṇḍakānnaya mām api .
atha tānnānugacchāmi gamiṣyāmi yamakṣayam .. 3..

bāṣpavegaupahatayā sa vācā sajjamānayā .
idamāśvāsayandevīṃ sūtaḥ prāñjalirabravīt .. 4..

tyaja śokaṃ ca mohaṃ ca sambhramaṃ duḥkhajaṃ tathā .
vyavadhūya ca santāpaṃ vane vatsyati rāghavaḥ .. 5..

lakṣmaṇaścāpi rāmasya pādau paricaranvane .
ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ .. 6..

vijane.api vane sītā vāsaṃ prāpya gṛheṣviva .
visrambhaṃ labhate.abhītā rāme saṃnyasta mānasā .. 7..

nāsyā dainyaṃ kṛtaṃ kiṃ citsusūkṣmamapi lakṣaye .
uciteva pravāsānāṃ vaidehī pratibhāti mā .. 8..

nagaropavanaṃ gatvā yathā sma ramate purā .
tathaiva ramate sītā nirjaneṣu vaneṣvapi .. 9..

bāleva ramate sītā bālacandranibhānanā .
rāmā rāme hyadīnātmā vijane.api vane satī .. 10..

tadgataṃ hṛdayaṃ hyasyāstadadhīnaṃ ca jīvitam .
ayodhyāpi bhavettasyā rāma hīnā tathā vanam .. 11..

pathi pṛcchati vaidehī grāmāṃśca nagarāṇi ca .
gatiṃ dṛṣṭvā nadīnāṃ ca pādapānvividhānapi .. 12..

adhvanā vāta vegena sambhrameṇātapena ca .
na hi gacchati vaidehyāścandrāṃśusadṛśī prabhā .. 13..

sadṛśaṃ śatapatrasya pūrṇacandropamaprabham .
vadanaṃ tadvadānyāyā vaidehyā na vikampate .. 14..

alaktarasaraktābhāvalaktarasavarjitau .
adyāpi caraṇau tasyāḥ padmakośasamaprabhau .. 15..

nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī .
idānīmapi vaidehī tadrāgā nyastabhūṣaṇā .. 16..

gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanamāśritā .
nāhārayati santrāsaṃ bāhū rāmasya saṃśritā .. 17..

na śocyāste na cātmā te śocyo nāpi janādhipaḥ .
idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam .. 18..

vidhūya śokaṃ parihṛṣṭamānasā
maharṣiyāte pathi suvyavasthitāḥ .
vane ratā vanyaphalāśanāḥ pituḥ
śubhāṃ pratijñāṃ paripālayanti te .. 19..

tathāpi sūtena suyuktavādinā
nivāryamāṇā sutaśokakarśitā .
na caiva devī virarāma kūjitāt
priyeti putreti ca rāghaveti ca .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).