.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 55

vanaṃ gate dharmapare rāme ramayatāṃ vare .
kausalyā rudatī svārtā bhartāramidamabravīt .. 1..

yadyapitriṣu lokeṣu prathitaṃ te mayadyaśaḥ .
sānukrośo vadānyaśca priyavādī ca rāghavaḥ .. 2..

kathaṃ naravaraśreṣṭha putrau tau saha sītayā .
duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ .. 3..

sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā .
kathamuṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate .. 4..

bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham .
vanyaṃ naivāramāhāraṃ kathaṃ sītopabhokṣyate .. 5..

gītavāditranirghoṣaṃ śrutvā śubhamaninditā .
kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyatyaśobhanam .. 6..

mahendradhvajasaṅkāśaḥ kva nu śete mahābhujaḥ .
bhujaṃ parighasaṅkāśamupadhāya mahābalaḥ .. 7..

padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsamuttamam .
kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam .. 8..

vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ .
apaśyantyā na taṃ yadvai phalatīdaṃ sahasradhā .. 9..

yadi pañcadaśe varṣe rāghavaḥ punareṣyati .
jahyādrājyaṃ ca kośaṃ ca bharatenopabhokṣyate .. 10..

evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate .
bhrātā jyeṣṭhā variṣṭhāśca kimarthaṃ nāvamaṃsyate .. 11..

na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditumicchati .
evameva naravyāghraḥ paralīḍhaṃ na maṃsyate .. 12..

havirājyaṃ puroḍāśāḥ kuśā yūpāśca khādirāḥ .
naitāni yātayāmāni kurvanti punaradhvare .. 13..

tathā hyāttamidaṃ rājyaṃ hṛtasārāṃ surām iva .
nābhimantumalaṃ rāmo naṣṭasomamivādhvaram .. 14..

naivaṃvidhamasatkāraṃ rāghavo marṣayiṣyati .
balavāniva śārdūlo bāladherabhimarśanam .. 15..

sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ .
svayameva hataḥ pitrā jalajenātmajo yathā .. 16..

dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ .
yadi te dharmanirate tvayā putre vivāsite .. 17..

gatirevākpatirnāryā dvitīyā gatirātmajaḥ .
tṛtīyā jñātayo rājaṃścaturthī neha vidyate .. 18..

tatra tvaṃ caiva me nāsti rāmaśca vanamāśritaḥ .
na vanaṃ gantumicchāmi sarvathā hi hatā tvayā .. 19..

hataṃ tvayā rājyamidaṃ sarāṣṭraṃ
hatastathātmā saha mantribhiś ca .
hatā saputrāsmi hatāśca paurāḥ
sutaśca bhāryā ca tava prahṛṣṭau .. 20..

imāṃ giraṃ dāruṇaśabdasaṃśritāṃ
niśamya rājāpi mumoha duḥkhitaḥ .
tataḥ sa śokaṃ praviveśa pārthivaḥ
svaduṣkṛtaṃ cāpi punastadāsmarat .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).