.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 56

evaṃ tu kruddhayā rājā rāmamātrā saśokayā .
śrāvitaḥ paruṣaṃ vākyaṃ cintayāmāsa duḥkhitaḥ .. 1..

tasya cintayamānasya pratyabhātkarma duṣkṛtam .
yadanena kṛtaṃ pūrvamajñānācchabdavedhinā .. 2..

amanāstena śokena rāmaśokena ca prabhuḥ .
dahyamānastu śokābhyāṃ kausalyāmāha bhūpatiḥ .. 3..

prasādaye tvāṃ kausalye racito.ayaṃ mayāñjaliḥ .
vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣvapi .. 4..

bhartā tu khalu nārīṇāṃ guṇavānnirguṇo.api vā .
dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam .. 5..

sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara .
nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam .. 6..

tadvākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam .
kausalyā vyasṛjadbāṣpaṃ praṇālīva navodakam .. 7..

sa mūdrhṇi baddhvā rudatī rājñaḥ padmamivāñjalim .
sambhramādabravīttrastā tvaramāṇākṣaraṃ vacaḥ .. 8..

prasīda śirasā yāce bhūmau nitatitāsmi te .
yācitāsmi hatā deva hantavyāhaṃ na hi tvayā .. 9..

naiṣā hi sā strī bhavati ślāghanīyena dhīmatā .
ubhayorlokayorvīra patyā yā samprasādyate .. 10..

jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam .
putraśokārtayā tattu mayā kimapi bhāṣitam .. 11..

śoko nāśayate dhairyaṃ śoko nāśayate śrutam .
śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ .. 12..

śayamāpatitaḥ soḍhuṃ praharo ripuhastataḥ .
soḍhumāpatitaḥ śokaḥ susūkṣmo.api na śakyate .. 13..

vanavāsāya rāmasya pañcarātro.adya gaṇyate .
yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama .. 14..

taṃ hi cintayamānāyāḥ śoko.ayaṃ hṛdi vardhate .
adīnāmiva vegena samudrasalilaṃ mahat .. 15..

evaṃ hi kathayantyāstu kausalyāyāḥ śubhaṃ vacaḥ .
mandaraśmirabhūtsuryo rajanī cābhyavartata .. 16..

atha prahlādito vākyairdevyā kausalyayā nṛpaḥ .
śokena ca samākrānto nidrāyā vaśameyivān .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).