.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 57

pratibuddho muhurtena śokopahatacetanaḥ .
atha rājā daśarathaḥ sa cintām abhyapadyata .. 1..

rāmalakṣmaṇayoścaiva vivāsādvāsavopamam .
āviveśopasargastaṃ tamaḥ sūryamivāsuram .. 2..

sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam .
ardharātre daśarathaḥ saṃsmaranduṣkṛtaṃ kṛtam .
kausalyāṃ putraśokārtāmidaṃ vacanamabravīt .. 3..

yadācarati kalyāṇi śubhaṃ vā yadi vāśubham .
tadeva labhate bhadre kartā karmajamātmanaḥ .. 4..

guru lāghavamarthānāmārambhe karmaṇāṃ phalam .
doṣaṃ vā yo na jānāti sa bāla iti hocyate .. 5..

kaścidāmravaṇaṃ chittvā palāśāṃśca niṣiñcati .
puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame .. 6..

so.ahamāmravaṇaṃ chittvā palāśāṃśca nyaṣecayam .
rāmaṃ phalāgame tyaktvā paścācchocāmi durmatiḥ .. 7..

labdhaśabdena kausalye kumāreṇa dhanuṣmatā .
kumāraḥ śabdavedhīti mayā pāpamidaṃ kṛtam .
tadidaṃ me.anusamprāptaṃ devi duḥkhaṃ svayaṃ kṛtam .. 8..

saṃmohādiha bālena yathā syādbhakṣitaṃ viṣam .
evaṃ mamāpyavijñātaṃ śabdavedhyamayaṃ phalam .. 9..

devyanūḍhā tvamabhavo yuvarājo bhavāmyaham .
tataḥ prāvṛḍanuprāptā madakāmavivardhinī .. 10..

upāsyahi rasānbhaumāṃstaptvā ca jagadaṃśubhiḥ .
paretācaritāṃ bhīmāṃ ravirāviśate diśam .. 11..

uṣṇamantardadhe sadyaḥ snigdhā dadṛśire ghanāḥ .
tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ .. 12..

patitenāmbhasā channaḥ patamānena cāsakṛt .
ābabhau mattasāraṅgastoyarāśirivācalaḥ .. 13..

tasminnatisukhe kāle dhanuṣmāniṣumānrathī .
vyāyāma kṛtasaṅkalpaḥ sarayūmanvagāṃ nadīm .. 14..

nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm .
anyaṃ vā śvāpadaṃ kaṃ cijjighāṃsurajitendriyaḥ .. 15..

athāndhakāre tvaśrauṣaṃ jale kumbhasya paryataḥ .
acakṣurviṣaye ghoṣaṃ vāraṇasyeva nardataḥ .. 16..

tato.ahaṃ śaramuddhṛtya dīptamāśīviṣopamam .
amuñcaṃ niśitaṃ bāṇamahamāśīviṣopamam .. 17..

tatra vāguṣasi vyaktā prādurāsīdvanaukasaḥ .
hā heti patatastoye vāgabhūttatra mānuṣī .
kathamasmadvidhe śastraṃ nipatettu tapasvini .. 18..

praviviktāṃ nadīṃ rātrāvudāhāro.ahamāgataḥ .
iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā .. 19..

ṛṣerhi nyasta daṇḍasya vane vanyena jīvataḥ .
kathaṃ nu śastreṇa vadho madvidhasya vidhīyate .. 20..

jaṭābhāradharasyaiva valkalājinavāsasaḥ .
ko vadhena mamārthī syātkiṃ vāsyāpakṛtaṃ mayā .. 21..

evaṃ niṣphalamārabdhaṃ kevalānarthasaṃhitam .
na kaścitsādhu manyeta yathaiva gurutalpagam .. 22..

nemaṃ tathānuśocāmi jīvitakṣayamātmanaḥ .
mātaraṃ pitaraṃ cobhāvanuśocāmi madvidhe .. 23..

tadetānmithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā .
mayi pañcatvamāpanne kāṃ vṛttiṃ vartayiṣyati .. 24..

vṛddhau ca mātāpitarāvahaṃ caikeṣuṇā hataḥ .
kena sma nihatāḥ sarve subālenākṛtātmanā .. 25..

taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ .
karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatadbhuvi .. 26..

taṃ deśamahamāgamya dīnasattvaḥ sudurmanāḥ .
apaśyamiṣuṇā tīre sarayvāstāpasaṃ hatam .. 27..

sa māmudvīkṣya netrābhyāṃ trastamasvasthacetasaṃ .
ityuvāca vacaḥ krūraṃ didhakṣanniva tejasā .. 28..

kiṃ tavāpakṛtaṃ rājanvane nivasatā mayā .
jihīrṣiurambho gurvartha.m yadaha.m tā.ditastvayā .. 29..

ekena khalu bāṇena marmaṇyabhihate mayi .
dvāvandhau nihatau vṛddhau mātā janayitā ca me .. 30..

tau nūnaṃ durbalāvandhau matpratīkṣau pipāsitau .
ciramāśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ sandhārayiṣyataḥ .. 31..

na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā .
pitā yanmāṃ na jānāti śayānaṃ patitaṃ bhuvi .. 32..

jānannapi ca kiṃ kuryādaśaktiraparikramaḥ .
bhidyamānamivāśaktastrātumanyo nago nagam .. 33..

pitustvameva me gatvā śīghramācakṣva rāghava .
na tvāmanudahetkruddho vanaṃ vahnirivaidhitaḥ .. 34..

iyamekapadī rājanyato me piturāśramaḥ .
taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet .. 35..

viśalyaṃ kuru māṃ rājanmarma me niśitaḥ śaraḥ .
ruṇaddhi mṛdu sotsedhaṃ tīramamburayo yathā .. 36..

na dvijātirahaṃ rājanmā bhūtte manaso vyathā .
śūdrāyāmasmi vaiśyena jāto janapadādhipa .. 37..

itīva vadataḥ kṛcchrādbāṇābhihatamarmaṇaḥ .
tasya tvānamyamānasya taṃ bāṇamahamuddharam .. 38..

jalārdragātraṃ tu vilapya kṛcchān
marmavraṇaṃ santatamucchasantam .
tataḥ sarayvāṃ tamahaṃ śayānaṃ
samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ .. 39..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).