.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 58

tadajñānānmahatpāpaṃ kṛtvā saṅkulitendriyaḥ .
ekastvacintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet .. 1..

tatastaṃ ghaṭamādaya pūrṇaṃ paramavāriṇā .
āśramaṃ tamahaṃ prāpya yathākhyātapathaṃ gataḥ .. 2..

tatrāhaṃ durbalāvandhau vṛddhāvapariṇāyakau .
apaśyaṃ tasya pitarau lūnapakṣāviva dvijau .. 3..

tannimittābhirāsīnau kathābhiraparikramau .
tāmāśāṃ matkṛte hīnāvudāsīnāvanāthavat .. 4..

padaśabdaṃ tu me śrutvā munirvākyamabhāṣata .
kiṃ cirāyasi me putra pānīyaṃ kṣipramānaya .. 5..

yannimittamidaṃ tāta salile krīḍitaṃ tvayā .
utkaṇṭhitā te māteyaṃ praviśa kṣipramāśramam .. 6..

yadvyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā .
na tanmanasi kartavyaṃ tvayā tāta tapasvinā .. 7..

tvaṃ gatistvagatīnāṃ ca cakṣustvaṃ hīnacakṣuṣām .
samāsaktāstvayi prāṇāḥ kiṃ cinnau nābhibhāṣase .. 8..

munimavyaktayā vācā tamahaṃ sajjamānayā .
hīnavyañjanayā prekṣya bhīto bhīta ivābruvam .. 9..

manasaḥ karma ceṣṭābhirabhisaṃstabhya vāgbalam .
ācacakṣe tvahaṃ tasmai putravyasanajaṃ bhayam .. 10..

kṣatriyo.ahaṃ daśaratho nāhaṃ putro mahātmanaḥ .
sajjanāvamataṃ duḥkhamidaṃ prāptaṃ svakarmajam .. 11..

bhagavaṃścāpahasto.ahaṃ sarayūtīramāgataḥ .
jighāṃsuḥ śvāpadaṃ kiṃ cinnipāne vāgataṃ gajam .. 12..

tatra śruto mayā śabdo jale kumbhasya pūryataḥ .
dvipo.ayamiti matvā hi bāṇenābhihato mayā .. 13..

gatvā nadyāstatastīramapaśyamiṣuṇā hṛdi .
vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ .. 14..

bhagavañśabdamālakṣya mayā gajajighāṃsunā .
visṛṣṭo.ambhasi nārācastena te nihataḥ sutaḥ .. 15..

sa coddhṛtena bāṇena tatraiva svargamāsthitaḥ .
bhagavantāvubhau śocannandhāviti vilapya ca .. 16..

ajñānādbhavataḥ putraḥ sahasābhihato mayā .
śeṣamevaṅgate yatsyāttatprasīdatu me muniḥ .. 17..

sa tacchrutvā vacaḥ krūraṃ niḥśvasañśokakarśitaḥ .
māmuvāca mahātejāḥ kṛtāñjalimupasthitam .. 18..

yadyetadaśubhaṃ karma na sma me kathayeḥ svayam .
phalenmūrdhā sma te rājansadyaḥ śatasahasradhā .. 19..

kṣatriyeṇa vadho rājanvānaprasthe viśeṣataḥ .
jñānapūrvaṃ kṛtaḥ sthānāccyāvayedapi vajriṇam .. 20..

ajñānāddhi kṛtaṃ yasmādidaṃ tenaiva jīvasi .
api hyadya kulaṃ nasyādrāghavāṇāṃ kuto bhavān .. 21..

naya nau nṛpa taṃ deśamiti māṃ cābhyabhāṣata .
adya taṃ draṣṭumicchāvaḥ putraṃ paścimadarśanam .. 22..

rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ .
śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam .. 23..

athāhamekastaṃ deśaṃ nītvā tau bhṛśaduḥkhitau .
asparśayamahaṃ putraṃ taṃ muniṃ saha bhāryayā .. 24..

tau putramātmanaḥ spṛṣṭvā tamāsādya tapasvinau .
nipetatuḥ śarīre.asya pitā cāsyedamabravīt .. 25..

na nvahaṃ te priyaḥ putra mātaraṃ paśya dhārmika .
kiṃ nu nāliṅgase putra sukumāra vaco vada .. 26..

kasya vāpararātre.ahaṃ śroṣyāmi hṛdayaṅgamam .
adhīyānasya madhuraṃ śāstraṃ vānyadviśeṣataḥ .. 27..

ko māṃ sandhyāmupāsyaiva snātvā hutahutāśanaḥ .
ślāghayiṣyatyupāsīnaḥ putraśokabhayārditam .. 28..

kandamūlaphalaṃ hṛtvā ko māṃ priyamivātithim .
bhojayiṣyatyakarmaṇyamapragrahamanāyakam .. 29..

imāmandhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm .
kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm .. 30..

tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati .
śvo mayā saha gantāsi jananyā ca samedhitaḥ .. 31..

ubhāvapi ca śokārtāvanāthau kṛpaṇau vane .
kṣiprameva gamiṣyāvastvayā hīnau yamakṣayam .. 32..

tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm .
kṣamatāṃ dharmarājo me bibhṛyātpitarāvayam .. 33..

apāpo.asi yathā putra nihataḥ pāpakarmaṇā .
tena satyena gacchāśu ye lokāḥ śastrayodhinām .. 34..

yānti śūrā gatiṃ yāṃ ca saṅgrāmeṣvanivartinaḥ .
hatāstvabhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja .. 35..

yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ .
nahuṣo dhundhumāraśca prāptāstāṃ gaccha putraka .. 36..

yā gatiḥ sarvasādhūnāṃ svādhyāyātpatasaśca yā .
bhūmidasyāhitāgneśca ekapatnīvratasya ca .. 37..

gosahasrapradātṝṇāṃ yā yā gurubhṛtām api .
dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka .
na hi tvasminkule jāto gacchatyakuśalāṃ gatim .. 38..

evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt .
tato.asmai kartumudakaṃ pravṛttaḥ saha bhāryayā .. 39..

sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ .
āśvāsya ca muhūrtaṃ tu pitarau vākyamabravīt .. 40..

sthānamasmi mahatprāpto bhavatoḥ paricāraṇāt .
bhavantāvapi ca kṣipraṃ mama mūlamupaiṣyataḥ .. 41..

evamuktvā tu divyena vimānena vapuṣmatā .
āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ .. 42..

sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā .
māmuvāca mahātejāḥ kṛtāñjalimupasthitam .. 43..

adyaiva jahi māṃ rājanmaraṇe nāsti me vyathā .
yacchareṇaikaputraṃ māṃ tvamakārṣīraputrakam .. 44..

tvayā tu yadavijñānānnihato me sutaḥ śuciḥ .
tena tvāmabhiśapsyāmi suduḥkhamatidāruṇam .. 45..

putravyasanajaṃ duḥkhaṃ yadetanmama sāmpratam .
evaṃ tvaṃ putraśokena rājankālaṃ kariṣyasi .. 46..

tasmānmāmāgataṃ bhadre tasyodārasya tadvacaḥ .
yadahaṃ putraśokena santyakṣyāmyadya jīvitam .. 47..

yadi māṃ saṃspṛśedrāmaḥ sakṛdadyālabheta vā .
na tanme sadṛśaṃ devi yanmayā rāghave kṛtam .. 48..

cakṣuṣā tvāṃ na paśyāmi smṛtirmama vilupyate .
dūtā vaivasvatasyaite kausalye tvarayanti mām .. 49..

atastu kiṃ duḥkhataraṃ yadahaṃ jīvitakṣaye .
na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam .. 50..

na te manuṣyā devāste ye cāruśubhakuṇḍalam .
mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ .. 51..

padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam .
dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham .. 52..

sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca .
sugandhi mama nāthasya dhanyā drakṣyanti tanmukham .. 53..

nivṛttavanavāsaṃ tamayodhyāṃ punarāgatam .
drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā .. 54..

ayamātmabhavaḥ śoko māmanāthamacetanam .
saṃsādayati vegena yathā kūlaṃ nadīrayaḥ .. 55..

hā rāghava mahābāho hā mamāyāsa nāśana .
rājā daśarathaḥ śocañjīvitāntamupāgamat .. 56..

tathā tu dīnaṃ kathayannarādhipaḥ
priyasya putrasya vivāsanāturaḥ .
gate.ardharātre bhṛśaduḥkhapīḍitas
tadā jahau prāṇamudāradarśanaḥ .. 57..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).