.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 59

atha rātryāṃ vyatītāyāṃ prātarevāpare.ahani .
bandinaḥ paryupātiṣṭhaṃstatpārthivaniveśanam .. 1..

tataḥ śucisamācārāḥ paryupasthāna kovidaḥ .
strīvarṣavarabhūyiṣṭhā upatasthuryathāpuram .. 2..

haricandanasampṛktamudakaṃ kāñcanairghaṭaiḥ .
āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi .. 3..

maṅgalālambhanīyāni prāśanīyānupaskarān .
upaninyustathāpyanyāḥ kumārī bahulāḥ striyaḥ .. 4..

atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ .
tāḥ striyastu samāgamya bhartāraṃ pratyabodhayan .. 5..

tā vepathuparītāśca rājñaḥ prāṇeṣu śaṅkitāḥ .
pratisrotastṛṇāgrāṇāṃ sadṛśaṃ sañcakampire .. 6..

atha saṃvepamanānāṃ strīṇāṃ dṛṣṭvā ca pārthivam .
yattadāśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ .. 7..

tataḥ pracukruśurdīnāḥ sasvaraṃ tā varāṅganāḥ .
kareṇava ivāraṇye sthānapracyutayūthapāḥ .. 8..

tāsāmākranda śabdena sahasodgatacetane .
kausalyā ca sumitrāca tyaktanidre babhūvatuḥ .. 9..

kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam .
hā nātheti parikruśya petaturdharaṇītale .. 10..

sā kosalendraduhitā veṣṭamānā mahītale .
na babhrāja rajodhvastā tāreva gaganacyutā .. 11..

tatsamuttrastasambhrāntaṃ paryutsukajanākulam .
sarvatastumulākrandaṃ paritāpārtabāndhavam .. 12..

sadyo nipatitānandaṃ dīnaviklavadarśanam .
babhūva naradevasya sadma diṣṭāntamīyuṣaḥ .. 13..

atītamājñāya tu pārthivarṣabhaṃ
yaśasvinaṃ samparivārya patnayaḥ .
bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ
pragṛhya bāhū vyalapannanāthavat .. 14..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).