.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 6

gate purohite rāmaḥ snāto niyatamānasaḥ .
saha patnyā viśālākṣyā nārāyaṇamupāgamat .. 1..

pragṛhya śirasā pātrīṃ haviṣo vidhivattadā .
mahate daivatāyājyaṃ juhāva jvalite.anale .. 2..

śeṣaṃ ca haviṣastasya prāśyāśāsyātmanaḥ priyam .
dhyāyannārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare .. 3..

vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ .
śrīmatyāyatane viṣṇoḥ śiśye naravarātmajaḥ .. 4..

ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ .
alaṅkāravidhiṃ kṛtsnaṃ kārayāmāsa veśmanaḥ .. 5..

tatra śṛṇvansukhā vācaḥ sūtamāgadhabandinām .
pūrvāṃ sandhyāmupāsīno jajāpa yatamānasaḥ .. 6..

tuṣṭāva praṇataścaiva śirasā madhusūdanam .
vimalakṣaumasaṃvīto vācayāmāsa ca dvijān .. 7..

teṣāṃ puṇyāhaghoṣo.atha gambhīramadhurastadā .
ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ .. 8..

kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam .
ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ .. 9..

tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam .
prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ .. 10..

sitābhraśikharābheṣu devatāyataneṣu ca .
catuṣpatheṣu rathyāsu caityeṣvaṭṭālakeṣu ca .. 11..

nānāpaṇyasamṛddheṣu vaṇijāmāpaṇeṣu ca .
kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca .. 12..

sabhāsu caiva sarvāsu vṛkṣeṣvālakṣiteṣu ca .
dhvajāḥ samucchritāścitrāḥ patākāścābhavaṃstadā .. 13..

naṭanartakasaṅghānāṃ gāyakānāṃ ca gāyatām .
manaḥkarṇasukhā vācaḥ śuśruvuśca tatastataḥ .. 14..

rāmābhiṣekayuktāśca kathāścakrurmitho janāḥ .
rāmābhiṣeke samprāpte catvareṣu gṛheṣu ca .. 15..

bālā api krīḍamānā gṛhadvāreṣu saṅghaśaḥ .
rāmābhiṣekasaṃyuktāścakrureva mithaḥ kathāḥ .. 16..

kṛtapuṣpopahāraśca dhūpagandhādhivāsitaḥ .
rājamārgaḥ kṛtaḥ śrīmānpaurai rāmābhiṣecane .. 17..

prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā .
dīpavṛkṣāṃstathā cakruranu rathyāsu sarvaśaḥ .. 18..

alaṅkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ .
ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam .. 19..

sametya saṅghaśaḥ sarve catvareṣu sabhāsu ca .
kathayanto mithastatra praśaśaṃsurjanādhipam .. 20..

aho mahātmā rājāyamikṣvākukulanandanaḥ .
jñātvā yo vṛddhamātmānaṃ rāmaṃ rājye.ahbiṣekṣyati .. 21..

sarve hyanugṛhītāḥ sma yanno rāmo mahīpatiḥ .
cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ .. 22..

anuddhatamanā vidvāndharmātmā bhrātṛvatsalaḥ .
yathā ca bhrātṛṣu snigdhastathāsmāsvapi rāghavaḥ .. 23..

ciraṃ jīvatu dharmātmā rājā daśaratho.anaghaḥ .
yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam .. 24..

evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvustadā .
digbhyo.api śrutavṛttāntāḥ prāptā jānapadā janāḥ .. 25..

te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam .
rāmasya pūrayāmāsuḥ purīṃ jānapadā janāḥ .. 26..

janaughaistairvisarpadbhiḥ śuśruve tatra nisvanaḥ .
parvasūdīrṇavegasya sāgarasyeva nisvanaḥ .. 27..

tatastadindrakṣayasaṃnibhaṃ puraṃ
didṛkṣubhirjānapadairupāgataiḥ .
samantataḥ sasvanamākulaṃ babhau
samudrayādobhirivārṇavodakam .. 28..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).