.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 60

tamagnimiva saṃśāntamambuhīnamivārṇavam .
hataprabhamivādityaṃ svargathaṃ prekṣya bhūmipam .. 1..

kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā .
upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata .. 2..

sakāmā bhava kaikeyi bhuṅkṣva rājyamakaṇṭakam .
tyaktvā rājānamekāgrā nṛśaṃse duṣṭacāriṇi .. 3..

vihāya māṃ gato rāmo bhartā ca svargato mama .
vipathe sārthahīneva nāhaṃ jīvitumutsahe .. 4..

bhartāraṃ taṃ parityajya kā strī daivatamātmanaḥ .
icchejjīvitumanyatra kaikeyyāstyaktadharmaṇaḥ .. 5..

na lubdho budhyate doṣānkiṃ pākamiva bhakṣayan .
kubjānimittaṃ kaikeyyā rāghavāṇānkulaṃ hatam .. 6..

aniyoge niyuktena rājñā rāmaṃ vivāsitam .
sabhāryaṃ janakaḥ śrutvā patitapsyatyahaṃ yathā .. 7..

rāmaḥ kamalapatrākṣo jīvanāśamito gataḥ .
videharājasya sutā tahā sītā tapasvinī .
duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati .. 8..

nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām .
niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati .. 9..

vṛddhaścaivālpaputraśca vaidehīm anicintayan .
so.api śokasamāviṣṭo nanu tyakṣyati jīvitam .. 10..

tāṃ tataḥ sampariṣvajya vilapantīṃ tapasvinīm .
vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ .. 11..

tailadroṇyāmathāmātyāḥ saṃveśya jagatīpatim .
rājñaḥ sarvāṇyathādiṣṭāścakruḥ karmāṇyanantaram .. 12..

na tu saṅkalanaṃ rājño vinā putreṇa mantriṇaḥ .
sarvajñāḥ kartumīṣuste tato rakṣanti bhūmipam .. 13..

tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam .
hā mṛto.ayamiti jñātvā striyastāḥ paryadevayan .. 14..

bāhūnudyamya kṛpaṇā netraprasravaṇairmukhaiḥ .
rudantyaḥ śokasantaptāḥ kṛpaṇaṃ paryadevayan .. 15..

niśānakṣatrahīneva strīva bhartṛvivarjitā .
purī nārājatāyodhyā hīnā rājñā mahātmanā .. 16..

bāṣpaparyākulajanā hāhābhūtakulāṅganā .
śūnyacatvaraveśmāntā na babhrāja yathāpuram .. 17..

gataprabhā dyauriva bhāskaraṃ vinā
vyapetanakṣatragaṇeva śarvarī .
purī babhāse rahitā mahātmanā
na cāsrakaṇṭhākulamārgacatvarā .. 18..

narāśca nāryaśca sametya saṅghaśo
vigarhamāṇā bharatasya mātaram .
tadā nagaryāṃ naradevasaṅkṣaye
babhūvurārtā na ca śarma lebhire .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).