.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 61

vyatītāyāṃ tu śarvaryāmādityasyodaye tataḥ .
sametya rājakartāraḥ sabhāmīyurdvijātayaḥ .. 1..

mārkaṇḍeyo.atha maudgalyo vāmadevaśca kāśyapaḥ .
kātyayano gautamaśca jābāliśca mahāyaśāḥ .. 2..

ete dvijāḥ sahāmātyaiḥ pṛthagvācamudīrayan .
vasiṣṭhamevābhimukhāḥ śreṣṭho rājapurohitam .. 3..

atītā śarvarī duḥkhaṃ yā no varṣaśatopamā .
asminpañcatvamāpanne putraśokena pārthive .. 4..

svargataśca mahārājo rāmaścāraṇyamāśritaḥ .
lakṣmaṇaścāpi tejasvī rāmeṇaiva gataḥ saha .. 5..

ubhau bharataśatrughnau kkekayeṣu parantapau .
pure rājagṛhe ramye mātāmahaniveśane .. 6..

ikṣvākūṇāmihādyaiva kaścidrājā vidhīyatām .
arājakaṃ hi no rāṣṭraṃ na vināśamavāpnuyāt .. 7..

nārājale janapade vidyunmālī mahāsvanaḥ .
abhivarṣati parjanyo mahīṃ divyena vāriṇā .. 8..

nārājake janapade bījamuṣṭiḥ prakīryate .
nārākake pituḥ putro bhāryā vā vartate vaśe .. 9..

arājake dhanaṃ nāsti nāsti bhāryāpyarājake .
idamatyāhitaṃ cānyatkutaḥ satyamarājake .. 10..

nārājake janapade kārayanti sabhāṃ narāḥ .
udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca .. 11..

nārājake janapade yajñaśīlā dvijātayaḥ .
satrāṇyanvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ .. 12..

nārājake janapade prabhūtanaṭanartakāḥ .
utsavāśca samājāśca vardhante rāṣṭravardhanāḥ .. 13..

nārajake janapade siddhārthā vyavahāriṇaḥ .
kathābhiranurajyante kathāśīlāḥ kathāpriyaiḥ .. 14..

nārājake janapade vāhanaiḥ śīghragāmibhiḥ .
narā niryāntyaraṇyāni nārībhiḥ saha kāminaḥ .. 15..

nārākaje janapade dhanavantaḥ surakṣitāḥ .
śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ .. 16..

nārājake janapade vaṇijo dūragāminaḥ .
gacchanti kṣemamadhvānaṃ bahupuṇyasamācitāḥ .. 17..

nārājake janapade caratyekacaro vaśī .
bhāvayannātmanātmānaṃ yatrasāyaṅgṛho muniḥ .. 18..

nārājake janapade yogakṣemaṃ pravartate .
na cāpyarājake senā śatrūnviṣahate yudhi .. 19..

yathā hyanudakā nadyo yathā vāpyatṛṇaṃ vanam .
agopālā yathā gāvastathā rāṣṭramarājakam .. 20..

nārājake janapade svakaṃ bhavati kasya cit .
matsyā iva narā nityaṃ bhakṣayanti parasparam .. 21..

yehi sambhinnamaryādā nāstikāśchinnasaṃśayāḥ .
te.api bhāvāya kalpante rājadaṇḍanipīḍitāḥ .. 22..

aho tama ivedaṃ syānna prajñāyeta kiṃ cana .
rājā cenna bhave.Nlloke vibhajansādhvasādhunī .. 23..

jīvatyapi mahārāje tavaiva vacanaṃ vayam .
nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ .. 24..

sa naḥ samīkṣya dvijavaryavṛttaṃ
nṛpaṃ vinā rājyamaraṇyabhūtam .
kumāramikṣvākusutaṃ vadānyaṃ
tvameva rājānamihābhiṣiñcaya .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).