.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 62

teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha .
mitrāmātyagaṇānsarvānbrāhmaṇāṃstānidaṃ vacaḥ .. 1..

yadasau mātulakule pure rājagṛhe sukhī .
bharato vasati bhrātrā śatrughnena samanvitaḥ .. 2..

tacchīghraṃ javanā dūtā gacchantu tvaritairhayaiḥ .
ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam .. 3..

gacchantviti tataḥ sarve vasiṣṭhaṃ vākyamabruvan .
teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyamabravīt .. 4..

ehi siddhārtha vijaya jayantāśokanandana .
śrūyatāmitikartavyaṃ sarvāneva bravīmi vaḥ .. 5..

puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavairhayaiḥ .
tyaktaśokairidaṃ vācyaḥ śāsanādbharato mama .. 6..

purohitastvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ .
tvaramāṇaśca niryāhi kṛtyamātyayikaṃ tvayā .. 7..

mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam .
bhavantaḥ śaṃsiṣurgatvā rāghavāṇāmimaṃ kṣayam .. 8..

kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca .
kṣipramādāya rājñaś ca bharatasya ca gacchata .
vasiṣṭhenābhyanujñātā dūtāḥ santvaritā yayuḥ .. 9..

te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ .
pāñcāladeśamāsādya madhyena kurujāṅgalam .. 10..

te prasannodakāṃ divyāṃ nānāvihagasevitām .
upātijagmurvegena śaradaṇḍāṃ janākulām .. 11..

nikūlavṛkṣamāsādya divyaṃ satyopayācanam .
abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśanpurīm .. 12..

abhikālaṃ tataḥ prāpya tejo.abhibhavanāccyutāḥ .
yayurmadhyena bāhlīkānsudāmānaṃ ca parvatam .
viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm .. 13..

te śrāntavāhanā dūtā vikṛṣṭena satā pathā .
giri vrajaṃ pura varaṃ śīghramāsedurañjasā .. 14..

bhartuḥ priyārthaṃ kularakṣaṇārthaṃ
bhartuśca vaṃśasya parigrahārtham .
aheḍamānāstvarayā sma dūtā
rātryāṃ tu te tatpurameva yātāḥ .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).