.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 63

yāmeva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm .
bharatenāpi tāṃ rātriṃ svapno dṛṣṭo.ayamapriyaḥ .. 1..

vyuṣṭāmeva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnamapriyam .
putro rājādhirājasya subhṛśaṃ paryatapyata .. 2..

tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ .
āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ .. 3..

vādayanti tathā śāntiṃ lāsayantyapi cāpare .
nāṭakānyapare prāhurhāsyāni vividhāni ca .. 4..

sa tairmahātmā bharataḥ sakhibhiḥ priya vādibhiḥ .
goṣṭhīhāsyāni kurvadbhirna prāhṛṣyata rāghavaḥ .. 5..

tamabravītpriyasakho bharataṃ sakhibhirvṛtam .
suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase .. 6..

evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha .
śṛṇu tvaṃ yannimittaṃme dainyametadupāgatam .. 7..

svapne pitaramadrākṣaṃ malinaṃ muktamūrdhajam .
patantamadriśikharātkaluṣe gomaye hrade .. 8..

plavamānaśca me dṛṣṭaḥ sa tasmingomayahrade .
pibannañjalinā tailaṃ hasanniva muhurmuhuḥ .. 9..

tatastilodanaṃ bhuktvā punaḥ punaradhaḥśirāḥ .
tailenābhyaktasarvāṅgastailamevāvagāhata .. 10..

svapne.api sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi .
sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ .. 11..

avadīrṇāṃ ca pṛthivīṃ śuṣkāṃśca vividhāndrumān .
ahaṃ paśyāmi vidhvastānsadhūmāṃścaiva pārvatān .. 12..

pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ .
prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ .. 13..

tvaramāṇaśca dharmātmā raktamālyānulepanaḥ .
rathena kharayuktena prayāto dakṣiṇāmukhaḥ .. 14..

evametanmayā dṛṣṭamimāṃ rātriṃ bhayāvahām .
ahaṃ rāmo.atha vā rājā lakṣmaṇo vā mariṣyati .. 15..

naro yānena yaḥ svapne kharayuktena yāti hi .
acirāttasya dhūmāgraṃ citāyāṃ sampradṛśyate .
etannimittaṃ dīno.ahaṃ tanna vaḥ pratipūjaye .. 16..

śuṣyatīva ca me kaṇṭho na svasthamiva me manaḥ .
jugupsanniva cātmānaṃ na ca paśyāmi kāraṇam .. 17..

imāṃ hi duḥsvapnagatiṃ niśāmya tām
anekarūpāmavitarkitāṃ purā .
bhayaṃ mahattaddhṛdayānna yāti me
vicintya rājānamacintyadarśanam .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).