.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 64

bharate bruvati svapnaṃ dūtāste klāntavāhanāḥ .
praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram .. 1..

samāgamya tu rājñā ca rājaputreṇa cārcitāḥ .
rājñaḥ pādau gṛhītvā tu tamūcurbharataṃ vacaḥ .. 2..

purohitastvā kuśalaṃ prāha sarve ca mantriṇaḥ .
tvaramāṇaśca niryāhi kṛtyamātyayikaṃ tvayā .. 3..

atra viṃśatikoṭyastu nṛpatermātulasya te .
daśakoṭyastu sampūrṇāstathaiva ca nṛpātmaja .. 4..

pratigṛhya ca tatsarvaṃ svanuraktaḥ suhṛjjane .
dūtānuvāca bharataḥ kāmaiḥ sampratipūjya tān .. 5..

kaccitsukuśalī rājā pitā daśaratho mama .
kacciccārāgatā rāme lakṣmaṇe vā mahātmani .. 6..

āryā ca dharmaniratā dharmajñā dharmadarśinī .
arogā cāpi kausalyā mātā rāmasya dhīmataḥ .. 7..

kaccitsumitrā dharmajñā jananī lakṣmaṇasya yā .
śatrughnasya ca vīrasya sārogā cāpi madhyamā .. 8..

ātmakāmā sadā caṇḍī krodhanā prājñamāninī .
arogā cāpi kaikeyī mātā me kimuvāca ha .. 9..

evamuktāstu te dūtā bharatena mahātmanā .
ūcuḥ sampraśritaṃ vākyamidaṃ taṃ bharataṃ tadā .
kuśalāste naravyāghra yeṣāṃ kuśalamicchasi .. 10..

bharataścāpi tāndūtānevamukto.abhyabhāṣata .
āpṛcche.ahaṃ mahārājaṃ dūtāḥ santvarayanti mām .. 11..

evamuktvā tu tāndūtānbharataḥ pārthivātmajaḥ .
dūtaiḥ sañcodito vākyaṃ mātāmahamuvāca ha .. 12..

rājanpiturgamiṣyāmi sakāśaṃ dūtacoditaḥ .
punarapyahameṣyāmi yadā me tvaṃ smariṣyasi .. 13..

bharatenaivamuktastu nṛpo mātāmahastadā .
tamuvāca śubhaṃ vākyaṃ śirasyāghrāya rāghavam .. 14..

gaccha tātānujāne tvāṃ kaikeyī suprajāstvayā .
mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca parantapa .. 15..

purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ .
tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau .. 16..

tasmai hastyuttamāṃścitrānkambalānajināni ca .
abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau .. 17..

rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca .
satkṛtya kaikeyī putraṃ kekayo dhanamādiśat .. 18..

tathāmātyānabhipretānviśvāsyāṃśca guṇānvitān .
dadāvaśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ .. 19..

airāvatānaindraśirānnāgānvai priyadarśanān .
kharāñśīghrānsusaṃyuktānmātulo.asmai dhanaṃ dadau .. 20..

antaḥpure.atisaṃvṛddhānvyāghravīryabalānvitān .
daṃṣṭrāyudhānmahākāyāñśunaścopāyanaṃ dadau .. 21..

sa mātāmahamāpṛcchya mātulaṃ ca yudhājitam .
rathamāruhya bharataḥ śatrughnasahito yayau .. 22..

rathānmaṇḍalacakrāṃśca yojayitvā paraḥśatam .
uṣṭrago.aśvakharairbhṛtyā bharataṃ yāntamanvayuḥ .. 23..

balena gupto bharato mahātmā
sahāryakasyātmasamairamātyaiḥ .
ādāya śatrughnamapetaśatrur
gṛhādyayau siddha ivendralokāt .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).