.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 65

sa prāṅmukho rājagṛhādabhiniryāya vīryavān .
hrādinīṃ dūrapārāṃ ca pratyaksrotastaraṅgiṇīm .
śatadrūmataracchrīmānnadīmikṣvākunandanaḥ .. 1..

eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān .
śilāmākurvatīṃ tīrtvā āgneyaṃ śalyakartanam .. 2..

satyasandhaḥ śuciḥ śrīmānprekṣamāṇaḥ śilāvahām .
atyayātsa mahāśailānvanaṃ caitrarathaṃ prati .. 3..

veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām .
yamunāṃ prāpya santīrṇo balamāśvāsayattadā .. 4..

śītīkṛtya tu gātrāṇi klāntānāśvāsya vājinaḥ .
tatra snātvā ca pītvā ca prāyādādāya codakam .. 5..

rājaputro mahāraṇyamanabhīkṣṇopasevitam .
bhadro bhadreṇa yānena mārutaḥ khamivātyayāt .. 6..

toraṇaṃ dakṣiṇārdhena jambūprasthamupāgamat .
varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ .. 7..

tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau .
udyānamujjihānāyāḥ priyakā yatra pādapāḥ .. 8..

sālāṃstu priyakānprāpya śīghrānāsthāya vājinaḥ .
anujñāpyātha bharato vāhinīṃ tvarito yayau .. 9..

vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm .
anyā nadīśca vividhāḥ pārvatīyaisturaṅgamaiḥ .. 10..

hastipṛṣṭhakamāsādya kuṭikām atyavartata .
tatāra ca naravyāghro lauhitye sa kapīvatīm .
ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm .. 11..

kaliṅga nagare cāpi prāpya sālavanaṃ tadā .
bharataḥ kṣipramāgacchatsupariśrāntavāhanaḥ .. 12..

vanaṃ ca samatītyāśu śarvaryāmaruṇodaye .
ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha .. 13..

tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi .
ayodhyāmagrato dṛṣṭvā rathe sārathimabravīt .. 14..

eṣā nātipratītā me puṇyodyānā yaśasvinī .
ayodhyā dṛśyate dūrātsārathe pāṇḍumṛttikā .. 15..

yajvabhirguṇasampannairbrāhmaṇairvedapāragaiḥ .
bhūyiṣṭhamṛṣhairākīrṇā rājarṣivarapālitā .. 16..

ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān .
samantānnaranārīṇāṃ tamadya na śṛṇomyaham .. 17..

udyānāni hi sāyāhne krīḍitvoparatairnaraiḥ .
samantādvipradhāvadbhiḥ prakāśante mamānyadā .. 18..

tānyadyānurudantīva parityaktāni kāmibhiḥ .
araṇyabhūteva purī sārathe pratibhāti me .. 19..

na hyatra yānairdṛśyante na gajairna ca vājibhiḥ .
niryānto vābhiyānto vā naramukhyā yathāpuram .. 20..

aniṣṭāni ca pāpāni paśyāmi vividhāni ca .
nimittānyamanojñāni tena sīdati te manaḥ .. 21..

dvāreṇa vaijayantena prāviśacchrāntavāhanaḥ .
dvāḥsthairutthāya vijayaṃ pṛṣṭastaiḥ sahito yayau .. 22..

sa tvanekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam .
sūtamaśvapateḥ klāntamabravīttatra rāghavaḥ .. 23..

śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane .
ākārāstānahaṃ sarvāniha paśyāmi sārathe .. 24..

malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam .
sastrī puṃsaṃ ca paśyāmi janamutkaṇṭhitaṃ pure .. 25..

ityevamuktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ .
tānyaniṣṭānyayodhyāyāṃ prekṣya rājagṛhaṃ yayau .. 26..

tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ
rajo.aruṇadvārakapāṭayantrām .
dṛṣṭvā purīmindrapurī prakāśāṃ
duḥkhena sampūrṇataro babhūva .. 27..

bahūni paśyanmanaso.apriyāṇi
yānyannyadā nāsya pure babhūvuḥ .
avākṣirā dīnamanā nahṛṣṭaḥ
piturmahātmā praviveśa veśma .. 28..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).