.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 66

apaśyaṃstu tatastatra pitaraṃ piturālaye .
jagāma bharato draṣṭuṃ mātaraṃ māturālaye .. 1..

anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam .
utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ .. 2..

sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam .
bharataḥ prekṣya jagrāha jananyāścaraṇau śubhau .. 3..

taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam .
aṅke bharatamāropya praṣṭuṃ samupacakrame .. 4..

adya te kati cidrātryaścyutasyāryakaveśmanaḥ .
api nādhvaśramaḥ śīghraṃ rathenāpatatastava .. 5..

āryakaste sukuśalo yudhājinmātulastava .
pravāsācca sukhaṃ putra sarvaṃ me vaktumarhasi .. 6..

evaṃ pṛṣṭhastu kaikeyyā priyaṃ pārthivanandanaḥ .
ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ .. 7..

adya me saptamī rātriścyutasyāryakaveśmanaḥ .
ambāyāḥ kuśalī tāto yudhājinmātulaś ca me .. 8..

yanme dhanaṃ ca ratnaṃ ca dadau rājā parantapaḥ .
pariśrāntaṃ pathyabhavattato.ahaṃ pūrvamāgataḥ .. 9..

rājavākyaharairdūtaistvaryamāṇo.ahamāgataḥ .
yadahaṃ praṣṭumicchāmi tadambā vaktumarhasi .. 10..

śūnyo.ayaṃ śayanīyaste paryaṅko hemabhūṣitaḥ .
na cāyamikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me .. 11..

rājā bhavati bhūyiṣṭhgamihāmbāyā niveśane .
tamahaṃ nādya paśyāmi draṣṭumicchannihāgataḥ .. 12..

piturgrahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ .
āhosvidamba jyeṣṭhāyāḥ kausalyāyā niveśane .. 13..

taṃ pratyuvāca kaikeyī priyavadghoramapriyam .
ajānantaṃ prajānantī rājyalobhena mohitā .
yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ .. 14..

tacchrutvā bharato vākyaṃ dharmābhijanavāñśuciḥ .
papāta sahasā bhūmau pitṛśokabalārditaḥ .. 15..

tataḥ śokena saṃvītaḥ piturmaraṇaduḥkhitaḥ .
vilalāpa mahātejā bhrāntākulitacetanaḥ .. 16..

etatsuruciraṃ bhāti piturme śayanaṃ purā .
tadidaṃ na vibhātyadya vihīnaṃ tena dhīmatā .. 17..

tamārtaṃ devasaṅkāśaṃ samīkṣya patitaṃ bhuvi .
utthāpayitvā śokārtaṃ vacanaṃ cedamabravīt .. 18..

uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ .
tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ .. 19..

sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca .
jananīṃ pratyuvācedaṃ śokairbahubhirāvṛtaḥ .. 20..

abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati .
ityahaṃ kṛtasaṅkalpo hṛṣṭo yātrāmayāsiṣam .. 21..

tadidaṃ hyanyathā bhūtaṃ vyavadīrṇaṃ mano mama .
pitaraṃ yo na paśyāmi nityaṃ priyahite ratam .. 22..

amba kenātyagādrājā vyādhinā mayyanāgate .
dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam .. 23..

na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān .
upajighreddhi māṃ mūrdhni tātaḥ saṃnamya satvaram .. 24..

kva sa pāṇiḥ sukhasparśastātasyākliṣṭakarmaṇaḥ .
yena māṃ rajasā dhvastamabhīkṣṇaṃ parimārjati .. 25..

yo me bhrātā pitā bandhuryasya dāso.asmi dhīmataḥ .
tasya māṃ śīghramākhyāhi rāmasyākliṣṭa karmaṇaḥ .. 26..

pitā hi bhavati jyeṣṭho dharmamāryasya jānataḥ .
tasya pādau grahīṣyāmi sa hīdānīṃ gatirmama .. 27..

ārye kimabravīdrājā pitā me satyavikramaḥ .
paścimaṃ sādhusandeśamicchāmi śrotumātmanaḥ .. 28..

iti pṛṣṭā yathātattvaṃ kaikeyī vākyamabravīt .
rāmeti rājā vilapanhā sīte lakṣmaṇeti ca .
sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ .. 29..

imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava .
kāla dharmaparikṣiptaḥ pāśairiva mahāgajaḥ .. 30..

siddhārthāstu narā rāmamāgataṃ sītayā saha .
lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punarāgatam .. 31..

tacchrutvā viṣasādaiva dvitīyā priyaśaṃsanāt .
viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram .. 32..

kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ .
lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ .. 33..

tathā pṛṣṭā yathātattvamākhyātumupacakrame .
mātāsya yugapadvākyaṃ vipriyaṃ priyaśaṅkayā .. 34..

sa hi rājasutaḥ putra cīravāsā mahāvanam .
daṇḍakānsaha vaidehyā lakṣmaṇānucaro gataḥ .. 35..

tacchrutvā bharatastrasto bhrātuścāritraśaṅkayā .
svasya vaṃśasya māhātmyātpraṣṭuṃ samupacakrame .. 36..

kaccinna brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit .
kaccinnāḍhyo daridro vā tenāpāpo vihiṃsitaḥ .. 37..

kaccinna paradārānvā rājaputro.abhimanyate .
kasmātsa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ .. 38..

athāsya capalā mātā tatsvakarma yathātatham .
tenaiva strīsvabhāvena vyāhartumupacakrame .. 39..

na brāhmaṇa dhanaṃ kiñciddhṛtaṃ rāmeṇa kasya cit .
kaścinnāḍhyo daridro vā tenāpāpo vihiṃsitaḥ .
na rāmaḥ paradārāṃśca cakṣurbhyāmapi paśyati .. 40..

mayā tu putra śrutvaiva rāmasyaivābhiṣecanam .
yācitaste pitā rājyaṃ rāmasya ca vivāsanam .. 41..

sa svavṛttiṃ samāsthāya pitā te tattathākarot .
rāmaśca sahasaumitriḥ preṣitaḥ saha sītayā .. 42..

tamapaśyanpriyaṃ putraṃ mahīpālo mahāyaśāḥ .
putraśokaparidyūnaḥ pañcatvamupapedivān .. 43..

tvayā tvidānīṃ dharmajña rājatvamavalambyatām .
tvatkṛte hi mayā sarvamidamevaṃvidhaṃ kṛtam .. 44..

tatputra śīghraṃ vidhinā vidhijñair
vasiṣṭhamukhyaiḥ sahito dvijendraiḥ .
saṅkālya rājānamadīnasattvam
ātmānamurvyāmabhiṣecayasva .. 45..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).