.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 67

śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau .
bharato duḥkhasantapta idaṃ vacanamabravīt .. 1..

kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ .
vihīnasyātha pitrā ca bhrātrā pitṛsamena ca .. 2..

duḥkhe me duḥkhamakarorvraṇe kṣāramivādadhāḥ .
rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ .. 3..

kulasya tvamabhāvāya kālarātririvāgatā .
aṅgāramupagūhya sma pitā me nāvabuddhavān .. 4..

kausalyā ca sumitrā ca putraśokābhipīḍite .
duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama .. 5..

nanu tvāryo.api dharmātmā tvayi vṛttimanuttamām .
vartate guruvṛttijño yathā mātari vartate .. 6..

tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī .
tvayi dharmaṃ samāsthāya bhaginyām iva vartate .. 7..

tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ .
prasthāpya vanavāsāya kathaṃ pāpe na śocasi .. 8..

apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam .
pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam .. 9..

lubdhāyā vidito manye na te.ahaṃ rāghavaṃ prati .
tathā hyanartho rājyārthaṃ tvayā nīto mahānayam .. 10..

ahaṃ hi puruṣavyāghrāvapaśyanrāmalakṣmaṇau .
kena śaktiprabhāvena rājyaṃ rakṣitumutsahe .. 11..

taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ .
apāśrito.abhūddharmātmā merurmeruvanaṃ yathā .. 12..

so.ahaṃ kathamimaṃ bhāraṃ mahādhuryasamudyatam .
damyo dhuramivāsādya saheyaṃ kena caujasā .. 13..

atha vā me bhavecchaktiryogairbuddhibalena vā .
sakāmāṃ na kariṣyāmi tvāmahaṃ putragardhinīm .
nivartayiṣyāmi vanādbhrātaraṃ svajanapriyam .. 14..

ityevamuktvā bharato mahātmā
priyetarairvākyagaṇaistudaṃstām .
śokāturaścāpi nanāda bhūyaḥ
siṃho yathā parvatagahvarasthaḥ .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).