.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 68

tāṃ tathā garhayitvā tu mātaraṃ bharatastadā .
roṣeṇa mahatāviṣṭaḥ punarevābravīdvacaḥ .. 1..

rājyādbhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi .
parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava .. 2..

kiṃ nu te.adūṣayadrājā rāmo vā bhṛśadhārmikaḥ .
yayormṛtyurvivāsaśca tvatkṛte tulyamāgatau .. 3..

bhrūṇahatyāmasi prāptā kulasyāsya vināśanāt .
kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām .. 4..

yattvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā .
sarvalokapriyaṃ hitvā mamāpyāpāditaṃ bhayam .. 5..

tvatkṛte me pitā vṛtto rāmaścāraṇyamāśritaḥ .
ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ .. 6..

mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke .
na te.ahamabhibhāṣyo.asmi durvṛtte patighātini .. 7..

kausalyā ca sumitrā ca yāścānyā mama mātaraḥ .
duḥkhena mahatāviṣṭāstvāṃ prāpya kuladūṣiṇīm .. 8..

na tvamaśvapateḥ kanyā dharmarājasya dhīmataḥ .
rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ .. 9..

yattvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ .
vanaṃ prasthāpito duḥkhātpitā ca tridivaṃ gataḥ .. 10..

yatpradhānāsi tatpāpaṃ mayi pitrā vinākṛte .
bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye .. 11..

kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye .
kṛtvā kaṃ prāpsyase tvadya lokaṃ nirayagāminī .. 12..

kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam .
jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasambhavam .. 13..

aṅgapratyaṅgajaḥ putro hṛdayāccāpi jāyate .
tasmātpriyataro mātuḥ priyatvānna tu bāndhavaḥ .. 14..

anyadā kila dharmajñā surabhiḥ surasaṃmatā .
vahamānau dadarśorvyāṃ putrau vigatacetasau .. 15..

tāvardhadivase śrāntau dṛṣṭvā putrau mahītale .
ruroda putra śokena bāṣpaparyākulekṣaṇā .. 16..

adhastādvrajatastasyāḥ surarājño mahātmanaḥ .
bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ .. 17..

tāṃ dṛṣṭvā śokasantaptāṃ vajrapāṇiryaśasvinīm .
indraḥ prāñjalirudvignaḥ surarājo.abravīdvacaḥ .. 18..

bhayaṃ kaccinna cāsmāsu kutaś cidvidyate mahat .
kuto nimittaḥ śokaste brūhi sarvahitaiṣiṇi .. 19..

evamuktā tu surabhiḥ surarājena dhīmatā .
patyuvāca tato dhīrā vākyaṃ vākyaviśāradā .. 20..

śāntaṃ pātaṃ na vaḥ kiṃ citkutaścidamarādhipa .
ahaṃ tu magnau śocāmi svaputrau viṣame sthitau .. 21..

etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau .
vadhyamānau balīvardau karṣakeṇa surādhipa .. 22..

mama kāyātprasūtau hi duḥkhitau bhāra pīḍitau .
yau dṛṣṭvā paritapye.ahaṃ nāsti putrasamaḥ priyaḥ .. 23..

yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk .
kiṃ punaryā vinā rāmaṃ kausalyā vartayiṣyati .. 24..

ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā .
tasmāttvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase .. 25..

ahaṃ hyapacitiṃ bhrātuḥ pituśca sakalāmimām .
vardhanaṃ yaśasaścāpi kariṣyāmi na saṃśayaḥ .. 26..

ānāyayitvā tanayaṃ kausalyāyā mahādyutim .
svayameva pravekṣyāmi vanaṃ muniniṣevitam .. 27..

iti nāga ivāraṇye tomarāṅkuśacoditaḥ .
papāta bhuvi saṅkruddho niḥśvasanniva pannagaḥ .. 28..

saṃraktanetraḥ śithilāmbarastadā
vidhūtasarvābharaṇaḥ parantapaḥ .
babhūva bhūmau patito nṛpātmajaḥ
śacīpateḥ keturivotsavakṣaye .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).