.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 69

tathaiva krośatastasya bharatasya mahātmanaḥ .
kausalyā śabdamājñāya sumitrāmidamabravīt .. 1..

āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ .
tamahaṃ draṣṭumicchāmi bharataṃ dīrghadarśinam .. 2..

evamuktvā sumitrāṃ sā vivarṇā malināmbarā .
pratasthe bharato yatra vepamānā vicetanā .. 3..

sa tu rāmānujaścāpi śatrughnasahitastadā .
pratasthe bharato yatra kausalyāyā niveśanam .. 4..

tataḥ śatrughna bharatau kausalyāṃ prekṣya duḥkhitau .
paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām .. 5..

bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā .
idaṃ te rājyakāmasya rājyaṃ prāptamakaṇṭakam .
samprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā .. 6..

prasthāpya cīravasanaṃ putraṃ me vanavāsinam .
kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī .. 7..

kṣipraṃ māmapi kaikeyī prasthāpayitumarhati .
hiraṇyanābho yatrāste suto me sumahāyaśāḥ .. 8..

atha vā svayamevāhaṃ sumitrānucarā sukham .
agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ .. 9..

kāmaṃ vā svayamevādya tatra māṃ netumarhasi .
yatrāsau puruṣavyāghrastapyate me tapaḥ sutaḥ .. 10..

idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam .
hastyaśvarathasampūrṇaṃ rājyaṃ niryātitaṃ tayā .. 11..

evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalistadā .
kausalyāṃ pratyuvācedaṃ śokairbahubhirāvṛtām .. 12..

ārye kasmādajānantaṃ garhase māmakilbiṣam .
vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave .. 13..

kṛtā śāstrānugā buddhirmā bhūttasya kadā cana .
satyasandhaḥ satāṃ śreṣṭho yasyāryo.anumate gataḥ .. 14..

praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu .
hantu pādena gāṃ suptāṃ yasyāryo.anumate gataḥ .. 15..

kārayitvā mahatkarma bhartā bhṛtyamanarthakam .
adharmo yo.asya so.asyāstu yasyāryo.anumate gataḥ .. 16..

paripālayamānasya rājño bhūtāni putravat .
tatastu druhyatāṃ pāpaṃ yasyāryo.anumate gataḥ .. 17..

baliṣaḍbhāgamuddhṛtya nṛpasyārakṣataḥ prajāḥ .
adharmo yo.asya so.asyāstu yasyāryo.anumate gataḥ .. 18..

saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām .
tāṃ vipralapatāṃ pāpaṃ yasyāryo.anumate gataḥ .. 19..

hastyaśvarathasambādhe yuddhe śastrasamākule .
mā sma kārṣītsatāṃ dharmaṃ yasyāryo.anumate gataḥ .. 20..

upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā .
sa nāśayatu duṣṭātmā yasyāryo.anumate gataḥ .. 21..

pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so.aśnātu nirghṛṇaḥ .
gurūṃścāpyavajānātu yasyāryo.anumate gataḥ .. 22..

putrairdāraiśca bhṛtyaiśca svagṛhe parivāritaḥ .
sa eko mṛṣṭamaśnātu yasyāryo.anumate gataḥ .. 23..

rājastrībālavṛddhānāṃ vadhe yatpāpamucyate .
bhṛtyatyāge ca yatpāpaṃ tatpāpaṃ pratipadyatām .. 24..

ubhe sandhye śayānasya yatpāpaṃ parikalpyate .
tacca pāpaṃ bhavettasya yasyāryo.anumate gataḥ .. 25..

yadagnidāyake pāpaṃ yatpāpaṃ gurutalpage .
mitradrohe ca yatpāpaṃ tatpāpaṃ pratipadyatām .. 26..

devatānāṃ pitṝṇāṃ ca mātā pitrostathaiva ca .
mā sma kārṣītsa śuśrūṣāṃ yasyāryo.anumate gataḥ .. 27..

satāṃ lokātsatāṃ kīrtyāḥ sajjuṣṭātkarmaṇastathā .
bhraśyatu kṣipramadyaiva yasyāryo.anumate gataḥ .. 28..

vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ .
evamāśvasayanneva duḥkhārto nipapāta ha .. 29..

tathā tu śapathaiḥ kaṣṭaiḥ śapamānamacetanam .
bharataṃ śokasantaptaṃ kausalyā vākyamabravīt .. 30..

mama duḥkhamidaṃ putra bhūyaḥ samupajāyate .
śapathaiḥ śapamāno hi prāṇānuparuṇatsi me .. 31..

diṣṭyā na calito dharmādātmā te sahalakṣmaṇaḥ .
vatsa satyapratijño me satāṃ lokānavāpsyasi .. 32..

evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ .
mohācca śokasaṃrodhādbabhūva lulitaṃ manaḥ .. 33..

lālapyamānasya vicetanasya
pranaṣṭabuddheḥ patitasya bhūmau .
muhurmuhurniḥśvasataśca dīrghaṃ
sā tasya śokena jagāma rātriḥ .. 34..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).