.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 7

jñātidāsī yato jātā kaikeyyāstu sahoṣitā .
prāsādaṃ candrasaṅkāśamāruroha yadṛcchayā .. 1..

siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām .
ayodhyāṃ mantharā tasmātprāsādādanvavaikṣata .. 2..

patākābhirvarārhābhirdhvajaiśca samalaṅkṛtām .
siktāṃ candanatoyaiśca śiraḥsnātajanairvṛtām .. 3..

avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā .
uttamenābhisaṃyuktā harṣeṇārthaparā satī .. 4..

rāmamātā dhanaṃ kiṃ nu janebhyaḥ samprayacchati .
atimātraṃ praharṣo.ayaṃ kiṃ janasya ca śaṃsa me .
kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ .. 5..

vidīryamāṇā harṣeṇa dhātrī paramayā mudā .
ācacakṣe.atha kubjāyai bhūyasīṃ rāghave śriyam .. 6..

śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam .
rājā daśaratho rāmamabhiṣecayitānagham .. 7..

dhātryāstu vacanaṃ śrutvā kubjā kṣipramamarṣitā .
kailāsa śikharākārātprāsādādavarohata .. 8..

sā dahyamānā kopena mantharā pāpadarśinī .
śayānāmetya kaikeyīmidaṃ vacanamabravīt .. 9..

uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate .
upaplutamahaughena kimātmānaṃ na budhyase .. 10..

aniṣṭe subhagākāre saubhāgyena vikatthase .
calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage .. 11..

evamuktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ .
kubjayā pāpadarśinyā viṣādamagamatparam .. 12..

kaikeyī tvabravītkubjāṃ kaccitkṣemaṃ na manthare .
viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām .. 13..

mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram .
uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā .. 14..

sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī .
viṣādayantī provāca bhedayantī ca rāghavam .. 15..

akṣemaṃ sumahaddevi pravṛttaṃ tvadvināśanam .
rāmaṃ daśaratho rājā yauvarājye.abhiṣekṣyati .. 16..

sāsmyagādhe bhaye magnā duḥkhaśokasamanvitā .
dahyamānānaleneva tvaddhitārthamihāgatā .. 17..

tava duḥkhena kaikeyi mama duḥkhaṃ mahadbhavet .
tvadvṛddhau mama vṛddhiśca bhavedatra na saṃśayaḥ .. 18..

narādhipakule jātā mahiṣī tvaṃ mahīpateḥ .
ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase .. 19..

dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ .
śuddhabhāve na jānīṣe tenaivamatisandhitā .. 20..

upasthitaṃ payuñjānastvayi sāntvamanarthakam .
arthenaivādya te bhartā kausalyāṃ yojayiṣyati .. 21..

apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu .
kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake .. 22..

śatruḥ patipravādena mātreva hitakāmyayā .
āśīviṣa ivāṅkena bāle paridhṛtastvayā .. 23..

yathā hi kuryātsarpo vā śatrurvā pratyupekṣitaḥ .
rājñā daśarathenādya saputrā tvaṃ tathā kṛtā .. 24..

pāpenānṛtasantvena bāle nityaṃ sukhocite .
rāmaṃ sthāpayatā rājye sānubandhā hatā hyasi .. 25..

sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava .
trāyasva putramātmānaṃ māṃ ca vismayadarśane .. 26..

mantharāyā vacaḥ śrutvā śayanātsa śubhānanā .
evamābharaṇaṃ tasyai kubjāyai pradadau śubham .. 27..

dattvā tvābharaṇaṃ tasyai kubjāyai pramadottamā .
kaikeyī mantharāṃ hṛṣṭā punarevābravīdidam .. 28..

idaṃ tu manthare mahyamākhyāsi paramaṃ priyam .
etanme priyamākhyātuḥ kiṃ vā bhūyaḥ karomi te .. 29..

rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye .
tasmāttuṣṭāsmi yadrājā rāmaṃ rājye.abhiṣekṣyati .. 30..

na me paraṃ kiṃ ciditastvayā punaḥ
priyaṃ priyārhe suvacaṃ vaco varam .
tathā hyavocastvamataḥ priyottaraṃ
varaṃ paraṃ te pradadāmi taṃ vṛṇu .. 31..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).