.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 70

tamevaṃ śokasantaptaṃ bharataṃ kekayīsutam .
uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāgṛṣiḥ .. 1..

alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ .
prāptakālaṃ narapateḥ kuru saṃyānamuttaram .. 2..

vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ .
pretakāryāṇi sarvāṇi kārayāmāsa dharmavit .. 3..

uddhṛtaṃ tailasaṅkledātsa tu bhūmau niveśitam .
āpītavarṇavadanaṃ prasuptamiva bhūmipam .. 4..

niveśya śayane cāgrye nānāratnapariṣkṛte .
tato daśarathaṃ putro vilalāpa suduḥkhitaḥ .. 5..

kiṃ te vyavasitaṃ rājanproṣite mayyanāgate .
vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam .. 6..

kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam .
hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā .. 7..

yogakṣemaṃ tu te rājanko.asminkalpayitā pure .
tvayi prayāte svastāta rāme ca vanamāśrite .. 8..

vidhavā pṛthivī rājaṃstvayā hīnā na rājate .
hīnacandreva rajanī nagarī pratibhāti mām .. 9..

evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasaṃ .
abravīdvacanaṃ bhūyo vasiṣṭhastu mahānṛṣiḥ .. 10..

pretakāryāṇi yānyasya kartavyāni viśāmpateḥ .
tānyavyagraṃ mahābāho kriyatāmavicāritam .. 11..

tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat .
ṛtvikpurohitācāryāṃstvarayāmāsa sarvaśaḥ .. 12..

ye tvagrato narendrasya agnyagārādbahiṣkṛtāḥ .
ṛtvigbhiryājakaiścaiva te hriyante yathāvidhi .. 13..

śibilāyāmathāropya rājānaṃ gatacetanam .
bāṣpakaṇṭhā vimanasastamūhuḥ paricārakāḥ .. 14..

hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca .
prakiranto janā mārgaṃ nṛpateragrato yayuḥ .. 15..

candanāguruniryāsānsaralaṃ padmakaṃ tathā .
devadārūṇi cāhṛtya citāṃ cakrustathāpare .. 16..

gandhānuccāvacāṃścānyāṃstatra dattvātha bhūmipam .
tataḥ saṃveśayāmāsuścitāmadhye tamṛtvijaḥ .. 17..

tathā hutāśanaṃ hutvā jepustasya tadartvijaḥ .
jaguśca te yathāśāstraṃ tatra sāmāni sāmagāḥ .. 18..

śibikābhiśca yānaiśca yathārhaṃ tasya yoṣitaḥ .
nagarānniryayustatra vṛddhaiḥ parivṛtāstadā .. 19..

prasavyaṃ cāpi taṃ cakrurṛtvijo.agnicitaṃ nṛpam .
striyaśca śokasantaptāḥ kausalyā pramukhāstadā .. 20..

krauñcīnāmiva nārīṇāṃ ninādastatra śuśruve .
ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ .. 21..

tato rudantyo vivaśā vilapya ca punaḥ punaḥ .
yānebhyaḥ sarayūtīramavaterurvarāṅganāḥ .. 22..

kṛtodakaṃ te bharatena sārdhaṃ
nṛpāṅganā mantripurohitāś ca .
puraṃ praviśyāśruparītanetrā
bhūmau daśāhaṃ vyanayanta duḥkham .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).