.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 71

tato daśāhe.atigate kṛtaśauco nṛpātmajaḥ .
dvādaśe.ahani samprāpte śrāddhakarmāṇyakārayat .. 1..

brāhmaṇebhyo dadau ratnaṃ dhanamannaṃ ca puṣkalam .
bāstikaṃ bahuśuklaṃ ca gāścāpi śataśastathā .. 2..

dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca .
brāhmaṇebhyo dadau putro rājñastasyaurdhvadaihikam .. 3..

tataḥ prabhātasamaye divase.atha trayodaśe .
vilalāpa mahābāhurbharataḥ śokamūrchitaḥ .. 4..

śabdāpihitakaṇṭhaśca śodhanārthamupāgataḥ .
citāmūle piturvākyamidamāha suduḥkhitaḥ .. 5..

tāta yasminniṣṛṣṭo.ahaṃ tvayā bhrātari rāghave .
tasminvanaṃ pravrajite śūnye tyakto.asmyahaṃ tvayā .. 6..

yathāgatiranāthāyāḥ putraḥ pravrājito vanam .
tāmambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa .. 7..

dṛṣṭvā bhasmāruṇaṃ tacca dagdhāsthisthānamaṇḍalam .
pituḥ śarīra nirvāṇaṃ niṣṭananviṣasāda ha .. 8..

sa tu dṛṣṭvā rudandīnaḥ papāta dharaṇītale .
utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ .. 9..

abhipetustataḥ sarve tasyāmātyāḥ śucivratam .
antakāle nipatitaṃ yayātimṛṣayo yathā .. 10..

śatrughnaścāpi bharataṃ dṛṣṭvā śokapariplutam .
visaṃjño nyapatadbhūmau bhūmipālamanusmaran .. 11..

unmatta iva niścetā vilalāpa suduḥkhitaḥ .
smṛtvā piturguṇāṅgāni tāni tāni tadā tadā .. 12..

mantharā prabhavastīvraḥ kaikeyīgrāhasaṅkulaḥ .
varadānamayo.akṣobhyo.amajjayacchokasāgaraḥ .. 13..

sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā .
kva tāta bharataṃ hitvā vilapantaṃ gato bhavān .. 14..

nanu bhojyeṣu pāneṣu vastreṣvābharaṇeṣu ca .
pravārayasi naḥ sarvāṃstannaḥ ko.adya kariṣyati .. 15..

avadāraṇa kāle tu pṛthivī nāvadīryate .
vihīnā yā tvayā rājñā dharmajñena mahātmanā .. 16..

pitari svargamāpanne rāme cāraṇyamāśrite .
kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam .. 17..

hīno bhrātrā ca pitrā ca śūnyāmikṣvākupālitām .
ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam .. 18..

tayorvilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat .
bhṛśamārtatarā bhūyaḥ sarva evānugāminaḥ .. 19..

tato viṣaṇṇau śrāntau ca śatrughna bharatāvubhau .
dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāvivarṣabhau .. 20..

tataḥ prakṛtimānvaidyaḥ pitureṣāṃ purohitaḥ .
vasiṣṭho bharataṃ vākyamutthāpya tamuvāca ha .. 21..

trīṇi dvandvāni bhūteṣu pravṛttānyaviśeṣataḥ .
teṣu cāparihāryeṣu naivaṃ bhavitumarhati .. 22..

sumantraścāpi śatrughnamutthāpyābhiprasādya ca .
śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau .. 23..

utthitau tau naravyāghrau prakāśete yaśasvinau .
varṣātapapariklinnau pṛthagindradhvajāviva .. 24..

aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau .
amātyāstvarayanti sma tanayau cāparāḥ kriyāḥ .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).