.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 72

atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ .
bharataṃ śokasantaptamidaṃ vacanamabravīt .. 1..

gatiryaḥ sarvabhūtānāṃ duḥkhe kiṃ punarātmanaḥ .
sa rāmaḥ sattva sampannaḥ striyā pravrājito vanam .. 2..

balavānvīrya sampanno lakṣmaṇo nāma yo.apyasau .
kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham .. 3..

pūrvameva tu nigrāhyaḥ samavekṣya nayānayau .
utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ .. 4..

iti sambhāṣamāṇe tu śatrughne lakṣmaṇānuje .
prāgdvāre.abhūttadā kubjā sarvābharaṇabhūṣitā .. 5..

liptā candanasāreṇa rājavastrāṇi bibhratī .
mekhalā dāmabhiścitrai rajjubaddheva vānarī .. 6..

tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm .
gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat .. 7..

yasyāḥ kṛte vane rāmo nyastadehaśca vaḥ pitā .
seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati .. 8..

śatrughnaśca tadājñāya vacanaṃ bhṛśaduḥkhitaḥ .
antaḥpuracarānsarvānityuvāca dhṛtavrataḥ .. 9..

tīvramutpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ .
yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalamaśnutām .. 10..

evamuktā ca tenāśu sakhī janasamāvṛtā .
gṛhītā balavatkubjā sā tadgṛhamanādayat .. 11..

tataḥ subhṛśa santaptastasyāḥ sarvaḥ sakhījanaḥ .
kruddhamājñāya śatrughnaṃ vyapalāyata sarvaśaḥ .. 12..

amantrayata kṛtsnaśca tasyāḥ sarvasakhījanaḥ .
yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati .. 13..

sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm .
kausalyāṃ śaraṇaṃ yāmaḥ sā hi no.astu dhruvā gatiḥ .. 14..

sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ .
vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale .. 15..

tasyā hyākṛṣyamāṇāyā mantharāyāstatastataḥ .
citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tadvyaśīryata .. 16..

tena bhāṇḍena saṅkīrṇaṃ śrīmadrājaniveśanam .
aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā .. 17..

sa balī balavatkrodhādgṛhītvā puruṣarṣabhaḥ .
kaikeyīmabhinirbhartsya babhāṣe paruṣaṃ vacaḥ .. 18..

tairvākyaiḥ paruṣairduḥkhaiḥ kaikeyī bhṛśaduḥkhitā .
śatrughna bhayasantrastā putraṃ śaraṇamāgatā .. 19..

tāṃ prekṣya bharataḥ kruddhaṃ śatrughnamidamabravīt .
avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti .. 20..

hanyāmahamimāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm .
yadi māṃ dhārmiko rāmo nāsūyenmātṛghātakam .. 21..

imāmapi hatāṃ kubjāṃ yadi jānāti rāghavaḥ .
tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam .. 22..

bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ .
nyavartata tato roṣāttāṃ mumoca ca mantharām .. 23..

sā pādamūle kaikeyyā mantharā nipapāta ha .
niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca .. 24..

śatrughnavikṣepavimūḍhasaṃjñāṃ
samīkṣya kubjāṃ bharatasya mātā .
śanaiḥ samāśvāsayadārtarūpāṃ
krauñcīṃ vilagnāmiva vīkṣamāṇām .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).