.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 73

tataḥ prabhātasamaye divase.atha caturdaśe .
sametya rājakartāro bharataṃ vākyamabruvan .. 1..

gato daśarathaḥ svargaṃ yo no gurutaro guruḥ .
rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam .. 2..

tvamadya bhava no rājā rājaputra mahāyaśaḥ .
saṅgatyā nāparādhnoti rājyametadanāyakam .. 3..

ābhiṣecanikaṃ sarvamidamādāya rāghava .
pratīkṣate tvāṃ svajanaḥ śreṇayaśca nṛpātmaja .. 4..

rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat .
abhiṣecaya cātmānaṃ pāhi cāsmānnararṣabha .. 5..

ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam .
bharatastaṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ .. 6..

jyeṣṭhasya rājatā nityamucitā hi kulasya naḥ .
naivaṃ bhavanto māṃ vaktumarhanti kuśalā janāḥ .. 7..

rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ .
ahaṃ tvaraṇye vatsyāmi varṣāṇi nava pañca ca .. 8..

yujyatāṃ mahatī senā caturaṅgamahābalā .
ānayiṣyāmyahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt .. 9..

ābhiṣecanikaṃ caiva sarvametadupaskṛtam .
puraskṛtya gamiṣyāmi rāmahetorvanaṃ prati .. 10..

tatraiva taṃ naravyāghramabhiṣicya puraskṛtam .
āneṣyāmi tu vai rāmaṃ havyavāhamivādhvarāt .. 11..

na sakāmā kariṣyāmi svamimāṃ mātṛgandhinīm .
vane vatsyāmyahaṃ durge rāmo rājā bhaviṣyati .. 12..

kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca .
rakṣiṇaścānusaṃyāntu pathi durgavicārakāḥ .. 13..

evaṃ sambhāṣamāṇaṃ taṃ rāmahetornṛpātmajam .
pratyuvāca janaḥ sarvaḥ śrīmadvākyamanuttamam .. 14..

evaṃ te bhāṣamāṇasya padmā śrīrupatiṣṭhatām .
yastvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātumicchasi .. 15..

anuttamaṃ tadvacanaṃ nṛpātmaja
prabhāṣitaṃ saṃśravaṇe niśamya ca .
praharṣajāstaṃ prati bāṣpabindavo
nipeturāryānananetrasambhavāḥ .. 16..

ūcuste vacanamidaṃ niśamya hṛṣṭāḥ
sāmātyāḥ sapariṣado viyātaśokāḥ .
panthānaṃ naravarabhaktimāñjanaś ca
vyādiṣṭastava vacanācca śilpivargaḥ .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).