.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 74

atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ .
svakarmābhiratāḥ śūrāḥ khanakā yantrakāstathā .. 1..

karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ .
tathā vardhakayaścaiva mārgiṇo vṛkṣatakṣakāḥ .. 2..

kūpakārāḥ sudhākārā vaṃśakarmakṛtastathā .
samarthā ye ca draṣṭāraḥ purataste pratasthire .. 3..

sa tu harṣāttamuddeśaṃ janaugho vipulaḥ prayān .
aśobhata mahāvegaḥ sāgarasyeva parvaṇi .. 4..

te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ .
karaṇairvividhopetaiḥ purastātsampratasthire .. 5..

latāvallīśca gulmāṃśca sthāṇūnaśmana eva ca .
janāste cakrire mārgaṃ chindanto vividhāndrumān .. 6..

avṛkṣeṣu ca deśeṣu ke cidvṛkṣānaropayan .
ke citkuṭhāraiṣṭaṅkaiśca dātraiś chindankva citkva cit .. 7..

apare vīraṇastambānbalino balavattarāḥ .
vidhamanti sma durgāṇi sthalāni ca tatastataḥ .. 8..

apare.apūrayankūpānpāṃsubhiḥ śvabhramāyatam .
nimnabhāgāṃstathā ke citsamāṃścakruḥ samantataḥ .. 9..

babandhurbandhanīyāṃśca kṣodyānsañcukṣudustadā .
bibhidurbhedanīyāṃśca tāṃstāndeśānnarāstadā .. 10..

acireṇaiva kālena parivāhānbahūdakān .
cakrurbahuvidhākārānsāgarapratimānbahūn .
udapānānbahuvidhānvedikā parimaṇḍitān .. 11..

sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ .
mattodghuṣṭadvijagaṇaḥ patākābhiralaṅkṛtaḥ .. 12..

candanodakasaṃsikto nānākusumabhūṣitaḥ .
bahvaśobhata senāyāḥ panthāḥ svargapathopamaḥ .. 13..

ājñāpyātha yathājñapti yuktāste.adhikṛtā narāḥ .
ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca .. 14..

yo niveśastvabhipreto bharatasya mahātmanaḥ .
bhūyastaṃ śobhayāmāsurbhūṣābhirbhūṣaṇopamam .. 15..

nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ .
niveśaṃ sthāpayāmāsurbharatasya mahātmanaḥ .. 16..

bahupāṃsucayāścāpi parikhāparivāritāḥ .
tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ .. 17..

prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ .
patākā śobhitāḥ sarve sunirmitamahāpathāḥ .. 18..

visarpatbhirivākāśe viṭaṅkāgravimānakaiḥ .
samucchritairniveśāste babhuḥ śakrapuropamāḥ .. 19..

jāhnavīṃ tu samāsādya vividhadruma kānanām .
śītalāmalapānīyāṃ mahāmīnasamākulām .. 20..

sacandratārāgaṇamaṇḍitaṃ yathā
nabhaḥkṣapāyāmamalaṃ virājate .
narendramārgaḥ sa tathā vyarājata
krameṇa ramyaḥ śubhaśilpinirmitaḥ .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).