.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 75

tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ .
tuṣṭuvurvāgviśeṣajñāḥ stavairmaṅgalasaṃhitaiḥ .. 1..

suvarṇakoṇābhihataḥ prāṇadadyāmadundubhiḥ .
dadhmuḥ śaṅkhāṃśca śataśo vādyāṃścoccāvacasvarān .. 2..

sa tūrya ghoṣaḥ sumahāndivamāpūrayanniva .
bharataṃ śokasantaptaṃ bhūyaḥ śokairarandhrayat .. 3..

tato prabuddho bharatastaṃ ghoṣaṃ saṃnivartya ca .
nāhaṃ rājeti cāpyuktvā śatrughnamidamabravīt .. 4..

paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat .
visṛjya mayi duḥkhāni rājā daśaratho gataḥ .. 5..

tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ .
paribhramati rājaśrīrnaurivākarṇikā jale .. 6..

ityevaṃ bharataṃ prekṣya vilapantaṃ vicetanam .
kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitastadā .. 7..

tathā tasminvilapati vasiṣṭho rājadharmavit .
sabhāmikṣvākunāthasya praviveśa mahāyaśāḥ .. 8..

śāta kumbhamayīṃ ramyāṃ maṇiratnasamākulām .
sudharmāmiva dharmātmā sagaṇaḥ pratyapadyata .. 9..

sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam .
adhyāsta sarvavedajño dūtānanuśaśāsa ca .. 10..

brāhmaṇānkṣatriyānyodhānamātyāngaṇaballabhān .
kṣipramānayatāvyagrāḥ kṛtyamātyayikaṃ hi naḥ .. 11..

tato halahalāśabdo mahānsamudapadyata .
rathairaśvairgajaiścāpi janānāmupagacchatām .. 12..

tato bharatamāyāntaṃ śatakratumivāmarāḥ .
pratyanandanprakṛtayo yathā daśarathaṃ tathā .. 13..

hrada iva timināgasaṃvṛtaḥ
stimitajalo maṇiśaṅkhaśarkaraḥ .
daśarathasutaśobhitā sabhā
sadaśaratheva babhau yathā purā .. 14..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).