.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 76

tāmāryagaṇasampūrṇāṃ bharataḥ pragrahāṃ sabhām .
dadarśa buddhisampannaḥ pūrṇacandrāṃ niśām iva .. 1..

āsanāni yathānyāyamāryāṇāṃ viśatāṃ tadā .
adṛśyata ghanāpāye pūrṇacandreva śarvarī .. 2..

rājñastu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit .
idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt .. 3..

tāta rājā daśarathaḥ svargato dharmamācaran .
dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava .. 4..

rāmastathā satyadhṛtiḥ satāṃ dharmamanusmaran .
nājahātpiturādeśaṃ śaśī jyotsnāmivoditaḥ .. 5..

pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam .
tadbhuṅkṣva muditāmātyaḥ kṣipramevābhiṣecaya .. 6..

udīcyāśca pratīcyāśca dākṣiṇātyāśca kevalāḥ .
koṭyāparāntāḥ sāmudrā ratnānyabhiharantu te .. 7..

tacchrutvā bharato vākyaṃ śokenābhipariplutaḥ .
jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā .. 8..

sa bāṣpakalayā vācā kalahaṃsasvaro yuvā .
vilalāpa sabhāmadhye jagarhe ca purohitam .. 9..

caritabrahmacaryasya vidyā snātasya dhīmataḥ .
dharme prayatamānasya ko rājyaṃ madvidho haret .. 10..

kathaṃ daśarathājjāto bhavedrājyāpahārakaḥ .
rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktumihārhasi .. 11..

jyeṣṭhaḥ śreṣṭhaśca dharmātmā dilīpanahuṣopamaḥ .
labdhumarhati kākutstho rājyaṃ daśaratho yathā .. 12..

anāryajuṣṭamasvargyaṃ kuryāṃ pāpamahaṃ yadi .
ikṣvākūṇāmahaṃ loke bhaveyaṃ kulapāṃsanaḥ .. 13..

yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tadabhirocaye .
ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ .. 14..

rāmamevānugacchāmi sa rājā dvipadāṃ varaḥ .
trayāṇāmapi lokānāṃ rāghavo rājyamarhati .. 15..

tadvākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ .
harṣānmumucuraśrūṇi rāme nihitacetasaḥ .. 16..

yadi tvāryaṃ na śakṣyāmi vinivartayituṃ vanāt .
vane tatraiva vatsyāmi yathāryo lakṣmaṇastathā .. 17..

sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt .
samakṣamārya miśrāṇāṃ sādhūnāṃ guṇavartinām .. 18..

evamuktvā tu dharmātmā bharato bhrātṛvatsalaḥ .
samīpasthamuvācedaṃ sumantraṃ mantrakovidam .. 19..

tūrṇamutthāya gaccha tvaṃ sumantra mama śāsanāt .
yātrāmājñāpaya kṣipraṃ balaṃ caiva samānaya .. 20..

evamuktaḥ sumantrastu bharatena mahātmanā .
prahṛṣṭaḥ so.adiśatsarvaṃ yathā sandiṣṭamiṣṭavat .. 21..

tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca .
śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane .. 22..

tato yodhāṅganāḥ sarvā bhartṝnsarvāngṛhegṛhe .
yātrā gamanamājñāya tvarayanti sma harṣitāḥ .. 23..

te hayairgorathaiḥ śīghraiḥ syandanaiśca manojavaiḥ .
saha yodhairbalādhyakṣā balaṃ sarvamacodayan .. 24..

sajjaṃ tu tadbalaṃ dṛṣṭvā bharato gurusaṃnidhau .
rathaṃ me tvarayasveti sumantraṃ pārśvato.abravīt .. 25..

bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ .
rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ .. 26..

sa rāghavaḥ satyadhṛtiḥ pratāpavān
bruvansuyuktaṃ dṛḍhasatyavikramaḥ .
guruṃ mahāraṇyagataṃ yaśasvinaṃ
prasādayiṣyanbharato.abravīttadā .. 27..

tūṇa samutthāya sumantra gaccha
balasya yogāya balapradhānān .
ānetumicchāmi hi taṃ vanasthaṃ
prasādya rāmaṃ jagato hitāya .. 28..

sa sūtaputro bharatena samyag
ājñāpitaḥ samparipūrṇakāmaḥ .
śaśāsa sarvānprakṛtipradhānān
balasya mukhyāṃśca suhṛjjanaṃ ca .. 29..

tataḥ samutthāya kule kule te
rājanyavaiśyā vṛṣalāśca viprāḥ .
ayūyujannuṣṭrarathānkharāṃś ca
nāgānhayāṃścaiva kulaprasūtān .. 30..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).