.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 77

tataḥ samutthitaḥ kālyamāsthāya syandanottamam .
prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā .. 1..

agrataḥ prayayustasya sarve mantripurodhasaḥ .
adhiruhya hayairyuktānrathānsūryarathopamān .. 2..

navanāgasahasrāṇi kalpitāni yathāvidhi .
anvayurbharataṃ yāntamikṣvāku kulanandanam .. 3..

ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ .
anvayurbharataṃ yāntaṃ rājaputraṃ yaśasvinam .. 4..

śataṃ sahasrāṇyaśvānāṃ samārūḍhāni rāghavam .
anvayurbharataṃ yāntaṃ rājaputraṃ yaśasvinam .. 5..

kaikeyī ca sumitrā ca kausalyā ca yaśasvinī .
rāmānayanasaṃhṛṣṭā yayuryānena bhāsvatā .. 6..

prayātāścāryasaṅghātā rāmaṃ draṣṭuṃ salakṣmaṇam .
tasyaiva ca kathāścitrāḥ kurvāṇā hṛṣṭamānasāḥ .. 7..

meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam .
kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam .. 8..

dṛṣṭa eva hi naḥ śokamapaneṣyati rāghavaḥ .
tamaḥ sarvasya lokasya samudyanniva bhāskaraḥ .. 9..

ityevaṃ kathayantaste samprahṛṣṭāḥ kathāḥ śubhāḥ .
pariṣvajānāścānyonyaṃ yayurnāgarikāstadā .. 10..

ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ .
rāmaṃ prati yayurhṛṣṭāḥ sarvāḥ prakṛtayastadā .. 11..

maṇi kārāśca ye ke citkumbhakārāśca śobhanāḥ .
sūtrakarmakṛtaścaiva ye ca śastropajīvinaḥ .. 12..

māyūrakāḥ krākacikā rocakā vedhakāstathā .
dantakārāḥ sudhākārāstathā gandhopajīvinaḥ .. 13..

suvarṇakārāḥ prakhyātāstathā kambaladhāvakāḥ .
snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikāstathā .. 14..

rajakāstunnavāyāśca grāmaghoṣamahattarāḥ .
śailūṣāśca saha strībhiryānti kaivartakāstathā .. 15..

samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ .
gorathairbharataṃ yāntamanujagmuḥ sahasraśaḥ .. 16..

suveṣāḥ śuddhavasanāstāmramṛṣṭānulepanāḥ .
sarve te vividhairyānaiḥ śanairbharatamanvayuḥ .. 17..

prahṛṣṭamuditā senā sānvayātkaikayīsutam .
vyavatiṣṭhata sā senā bharatasyānuyāyinī .. 18..

nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām .
bharataḥ sacivānsarvānabravīdvākyakovidaḥ .. 19..

niveśayata me sainyamabhiprāyeṇa sarvaśaḥ .
viśrāntaḥ pratariṣyāmaḥ śva idānīṃ mahānadīm .. 20..

dātuṃ ca tāvadicchāmi svargatasya mahīpateḥ .
aurdhvadeha nimittārthamavatīryodakaṃ nadīm .. 21..

tasyaivaṃ bruvato.amātyāstathetyuktvā samāhitāḥ .
nyaveśayaṃstāṃśchandena svena svena pṛthakpṛthak .. 22..

niveśya gaṅgāmanu tāṃ mahānadīṃ
camūṃ vidhānaiḥ paribarha śobhinīm .
uvāsa rāmasya tadā mahātmano
vicintayāno bharato nivartanam .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).