.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 78

tato niviṣṭāṃ dhvajinīṃ gaṅgāmanvāśritāṃ nadīm .
niṣādarājo dṛṣṭvaiva jñātīnsantvarito.abravīt .. 1..

mahatīyamataḥ senā sāgarābhā pradṛśyate .
nāsyāntamavagacchāmi manasāpi vicintayan .. 2..

sa eṣa hi mahākāyaḥ kovidāradhvajo rathe .
bandhayiṣyati vā dāśānatha vāsmānvadhiṣyati .. 3..

atha dāśarathiṃ rāmaṃ pitrā rājyādvivāsitam .
bharataḥ kaikeyīputro hantuṃ samadhigacchati .. 4..

bhartā caiva sakhā caiva rāmo dāśarathirmama .
tasyārthakāmāḥ saṃnaddhā gaṅgānūpe.atra tiṣṭhata .. 5..

tiṣṭhantu sarvadāśāśca gaṅgāmanvāśritā nadīm .
balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ .. 6..

nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam .
saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantvatyabhyacodayat .. 7..

yadā tuṣṭastu bharato rāmasyeha bhaviṣyati .
seyaṃ svastimayī senā gaṅgāmadya tariṣyati .. 8..

ityuktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca .
abhicakrāma bharataṃ niṣādādhipatirguhaḥ .. 9..

tamāyāntaṃ tu samprekṣya sūtaputraḥ pratāpavān .
bharatāyācacakṣe.atha vinayajño vinītavat .. 10..

eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ .
kuśalo daṇḍakāraṇye vṛddho bhrātuśca te sakhā .. 11..

tasmātpaśyatu kākutstha tvāṃ niṣādādhipo guhaḥ .
asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau .. 12..

etattu vacanaṃ śrutvā sumantrādbharataḥ śubham .
uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti .. 13..

labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ .
āgamya bharataṃ prahvo guho vacanamabravīit .. 14..

niṣkuṭaścaiva deśo.ayaṃ vañcitāścāpi te vayam .
nivedayāmaste sarve svake dāśakule vasa .. 15..

asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam .
ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat .. 16..

āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm .
arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).