.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 79

evamuktastu bharato niṣādādhipatiṃ guham .
pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam .. 1..

ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe .
yo me tvamīdṛśīṃ senām eko.abhyarcitumicchasi .. 2..

ityuktvā tu mahātejā guhaṃ vacanamuttamam .
abravīdbharataḥ śrīmānniṣādādhipatiṃ punaḥ .. 3..

katareṇa gamiṣyāmi bharadvājāśramaṃ guha .
gahano.ayaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ .. 4..

tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ .
abravītprāñjalirvākyaṃ guho gahanagocaraḥ .. 5..

dāśāstvanugamiṣyanti dhanvinaḥ susamāhitāḥ .
ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ .. 6..

kaccinna duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ .
iyaṃ te mahatī senā śaṅkāṃ janayatīva me .. 7..

tamevamabhibhāṣantamākāśa iva nirmalaḥ .
bharataḥ ślakṣṇayā vācā guhaṃ vacanamabravīt .. 8..

mā bhūtsa kālo yatkaṣṭaṃ na māṃ śaṅkitumarhasi .
rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama .. 9..

taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam .
buddhiranyā na te kāryā guha satyaṃ bravīmi te .. 10..

sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam .
punarevābravīdvākyaṃ bharataṃ prati harṣitaḥ .. 11..

dhanyastvaṃ na tvayā tulyaṃ paśyāmi jagatītale .
ayatnādāgataṃ rājyaṃ yastvaṃ tyaktumihecchasi .. 12..

śāśvatī khalu te kīrtirlokānanucariṣyati .
yastvaṃ kṛcchragataṃ rāmaṃ pratyānayitumicchasi .. 13..

evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā .
babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata .. 14..

saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ .
śatrughnena saha śrīmāñśayanaṃ punarāgamat .. 15..

rāmacintāmayaḥ śoko bharatasya mahātmanaḥ .
upasthito hyanarhasya dharmaprekṣasya tādṛśaḥ .. 16..

antardāhena dahanaḥ santāpayati rāghavam .
vanadāhābhisantaptaṃ gūḍho.agniriva pādapam .. 17..

prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisambhavaḥ .
yathā sūryāṃśusantapto himavānprasruto himam .. 18..

dhyānanirdaraśailena viniḥśvasitadhātunā .
dainyapādapasaṅghena śokāyāsādhiśṛṅgiṇā .. 19..

pramohānantasattvena santāpauṣadhiveṇunā .
ākrānto duḥkhaśailena mahatā kaikayīsutaḥ .. 20..

guhena sārdhaṃ bharataḥ samāgato
mahānubhāvaḥ sajanaḥ samāhitaḥ .
sudurmanāstaṃ bharataṃ tadā punar
guhaḥ samāśvāsayadagrajaṃ prati .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).