.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 8

mantharā tvabhyasūyyaināmutsṛjyābharaṇaṃ ca tat .
uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā .. 1..

harṣaṃ kimidamasthāne kṛtavatyasi bāliśe .
śokasāgaramadhyasthamātmānaṃ nāvabudhyase .. 2..

subhagā khalu kausalyā yasyāḥ putro.abhiṣekṣyate .
yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ .. 3..

prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam .
upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ .. 4..

hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ .
aprahṛṣṭā bhaviṣyanti snuṣāste bharatakṣaye .. 5..

tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ .
rāmasyaiva guṇāndevī kaikeyī praśaśaṃsa ha .. 6..

dharmajño gurubhirdāntaḥ kṛtajñaḥ satyavākṣuciḥ .
rāmo rājñaḥ suto jyeṣṭho yauvarājyamato.arhati .. 7..

bhrātṝnbhṛtyāṃśca dīrghāyuḥ pitṛvatpālayiṣyati .
santapyase kathaṃ kubje śrutvā rāmābhiṣecanam .. 8..

bharataścāpi rāmasya dhruvaṃ varṣaśatātparam .
pitṛpaitāmahaṃ rājyamavāpsyati nararṣabhaḥ .. 9..

sā tvamabhyudaye prāpte vartamāne ca manthare .
bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase .
kausalyāto.atiriktaṃ ca sa tu śuśrūṣate hi mām .. 10..

kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā .
dīrghamuṣṇaṃ viniḥśvasya kaikeyīmidamabravīt .. 11..

anarthadarśinī maurkhyānnātmānamavabudhyase .
śokavyasanavistīrṇe majjantī duḥkhasāgare .. 12..

bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ .
rājavaṃśāttu bharataḥ kaikeyi parihāsyate .. 13..

na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini .
sthāpyamāneṣu sarveṣu sumahānanayo bhavet .. 14..

tasmājjyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ .
sthāpayantyanavadyāṅgi guṇavatsvitareṣvapi .. 15..

asāvatyantanirbhagnastava putro bhaviṣyati .
anāthavatsukhebhyaśca rājavaṃśācca vatsale .. 16..

sāhaṃ tvadarthe samprāptā tvaṃ tu māṃ nāvabudhyase .
sapatnivṛddhau yā me tvaṃ pradeyaṃ dātumicchasi .. 17..

dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyamakaṇṭakam .
deśāntaraṃ nāyayitvā lokāntaramathāpi vā .. 18..

bāla eva hi mātulyaṃ bharato nāyitastvayā .
saṃnikarṣācca sauhārdaṃ jāyate sthāvareṣvapi .. 19..

goptā hi rāmaṃ saumitrirlakṣmaṇaṃ cāpi rāghavaḥ .
aśvinoriva saubhrātraṃ tayorlokeṣu viśrutam .. 20..

tasmānna lakṣmaṇe rāmaḥ pāpaṃ kiṃ citkariṣyati .
rāmastu bharate pāpaṃ kuryāditi na saṃśayaḥ .. 21..

tasmādrājagṛhādeva vanaṃ gacchatu te sutaḥ .
etaddhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava .. 22..

evaṃ te jñātipakṣasya śreyaścaiva bhaviṣyati .
yadi cedbharato dharmātpitryaṃ rājyamavāpsyati .. 23..

sa te sukhocito bālo rāmasya sahajo ripuḥ .
samṛdhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe .. 24..

abhidrutamivāraṇye siṃhena gajayūthapam .
pracchādyamānaṃ rāmeṇa bharataṃ trātumarhasi .. 25..

darpānnirākṛtā pūrvaṃ tvayā saubhāgyavattayā .
rāmamātā sapatnī te kathaṃ vairaṃ na yātayet .. 26..

yadā hi rāmaḥ pṛthivīmavāpsyati
dhruvaṃ pranaṣṭo bharato bhaviṣyati .
ato hi sañcintaya rājyamātmaje
parasya cādyaiva vivāsa kāraṇam .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).