.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 80

ācacakṣe.atha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ .
bharatāyāprameyāya guho gahanagocaraḥ .. 1..

taṃ jāgrataṃ guṇairyuktaṃ varacāpeṣudhāriṇam .
bhrātṛguptyarthamatyantamahaṃ lakṣmaṇamabravam .. 2..

iyaṃ tāta sukhā śayyā tvadarthamupakalpitā .
pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana .. 3..

ucito.ayaṃ janaḥ sarve duḥkhānāṃ tvaṃ sukhocitaḥ .
dharmātmaṃstasya guptyarthaṃ jāgariṣyāmahe vayam .. 4..

na hi rāmātpriyataro mamāsti bhuvi kaś cana .
motsuko bhūrbravīmyetadapyasatyaṃ tavāgrataḥ .. 5..

asya prasādādāśaṃse loke.asminsumahadyaśaḥ .
dharmāvāptiṃ ca vipulāmarthāvāptiṃ ca kevalām .. 6..

so.ahaṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā .
rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svairjñātibhiḥ saha .. 7..

na hi me.aviditaṃ kiṃ cidvane.asmiṃścarataḥ sadā .
caturaṅgaṃ hyapi balaṃ prasahema vayaṃ yudhi .. 8..

evamasmābhiruktena lakṣmaṇena mahātmanā .
anunītā vayaṃ sarve dharmamevānupaśyatā .. 9..

kathaṃ dāśarathau bhūmau śayāne saha sītayā .
śakyā nidrāmayā labdhuṃ jīvitaṃ vā sukhāni vā .. 10..

yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi .
taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā .. 11..

mahatā tapasā labdho vividhaiśca pariśramaiḥ .
eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ .. 12..

asminpravrājite rājā na ciraṃ vartayiṣyati .
vidhavā medinī nūnaṃ kṣiprameva bhaviṣyati .. 13..

vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ .
nirghoṣoparataṃ nūnamadya rājaniveśanam .. 14..

kausalyā caiva rājā ca tathaiva jananī mama .
nāśaṃse yadi te sarve jīveyuḥ śarvarīmimām .. 15..

jīvedapi hi me mātā śatrughnasyānvavekṣayā .
duḥkhitā yā tu kausalyā vīrasūrvinaśiṣyati .. 16..

atikrāntamatikrāntamanavāpya manoratham .
rājye rāmamanikṣipya pitā me vinaśiṣyati .. 17..

siddhārthāḥ pitaraṃ vṛttaṃ tasminkāle hyupasthite .
pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam .. 18..

ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām .
harmyaprāsādasampannāṃ sarvaratnavibhūṣitām .. 19..

gajāśvarathasambādhāṃ tūryanādavināditām .
sarvakalyāṇasampūrṇāṃ hṛṣṭapuṣṭajanākulām .. 20..

ārāmodyānasampūrṇāṃ samājotsavaśālinīm .
sukhitā vicariṣyanti rājadhānīṃ piturmama .. 21..

api satyapratijñena sārdhaṃ kuśalinā vayam .
nivṛtte samaye hyasminsukhitāḥ praviśemahi .. 22..

paridevayamānasya tasyaivaṃ sumahātmanaḥ .
tiṣṭhato rājaputrasya śarvarī sātyavartata .. 23..

prabhāte vimale sūrye kārayitvā jaṭā ubhau .
asminbhāgīrathī tīre sukhaṃ santāritau mayā .. 24..

jaṭādharau tau drumacīravāsasau
mahābalau kuñjarayūthapopamau .
vareṣucāpāsidharau parantapau
vyavekṣamāṇau saha sītayā gatau .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).