.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 81

guhasya vacanaṃ śrutvā bharato bhṛśamapriyam .
dhyānaṃ jagāma tatraiva yatra tacchrutamapriyam .. 1..

sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ .
puṇḍarīka viśālākṣastaruṇaḥ priyadarśanaḥ .. 2..

pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ .
papāta sahasā totrairhṛdi viddha iva dvipaḥ .. 3..

tadavasthaṃ tu bharataṃ śatrughno.anantara sthitaḥ .
pariṣvajya rurodoccairvisaṃjñaḥ śokakarśitaḥ .. 4..

tataḥ sarvāḥ samāpeturmātaro bharatasya tāḥ .
upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ .. 5..

tāśca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan .
kausalyā tvanusṛtyainaṃ durmanāḥ pariṣasvaje .. 6..

vatsalā svaṃ yathā vatsamupagūhya tapasvinī .
paripapraccha bharataṃ rudantī śokalālasā .. 7..

putravyādhirna te kacciccharīraṃ paribādhate .
adya rājakulasyāsya tvadadhīnaṃ hi jīvitam .. 8..

tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate .
vṛtte daśarathe rājñi nātha ekastvamadya naḥ .. 9..

kaccinna lakṣmaṇe putra śrutaṃ te kiṃ cidapriyam .
putra vā hyekaputrāyāḥ sahabhārye vanaṃ gate .. 10..

sa muhūrtaṃ samāśvasya rudanneva mahāyaśāḥ .
kausalyāṃ parisāntvyedaṃ guhaṃ vacanamabravīt .. 11..

bhrātā me kvāvasadrātriṃ kva sītā kva ca lakṣmaṇaḥ .
asvapacchayane kasminkiṃ bhuktvā guha śaṃsa me .. 12..

so.abravīdbharataṃ pṛṣṭo niṣādādhipatirguhaḥ .
yadvidhaṃ pratipede ca rāme priyahite.atithau .. 13..

annamuccāvacaṃ bhakṣyāḥ phalāni vividhāni ca .
rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā .. 14..

tatsarvaṃ pratyanujñāsīdrāmaḥ satyaparākramaḥ .
na hi tatpratyagṛhṇātsa kṣatradharmamanusmaran .. 15..

na hyasmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā .
iti tena vayaṃ rājannanunītā mahātmanā .. 16..

lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ .
aupavāsyaṃ tadākārṣīdrāghavaḥ saha sītayā .. 17..

tatastu jalaśeṣeṇa lakṣmaṇo.apyakarottadā .
vāgyatāste trayaḥ sandhyāmupāsata samāhitāḥ .. 18..

saumitristu tataḥ paścādakarotsvāstaraṃ śubham .
svayamānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt .. 19..

tasminsamāviśadrāmaḥ svāstare saha sītayā .
prakṣālya ca tayoḥ pādāvapacakrāma lakṣmaṇaḥ .. 20..

etattadiṅgudīmūlamidameva ca tattṛṇam .
yasminrāmaśca sītā ca rātriṃ tāṃ śayitāvubhau .. 21..

niyamya pṛṣṭhe tu talāṅgulitravāñ
śaraiḥ supūrṇāviṣudhī parantapaḥ .
mahaddhanuḥ sajyamupohya lakṣmaṇo
niśāmatiṣṭhatparito.asya kevalam .. 22..

tatastvahaṃ cottamabāṇacāpadhṛk
sthito.abhavaṃ tatra sa yatra lakṣmaṇaḥ .
atandribhirjñātibhirāttakārmukair
mahendrakalpaṃ paripālayaṃstadā .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).