.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 82

tacchrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ .
iṅgudīmūlamāgamya rāmaśayyāmavekṣya tām .. 1..

abravījjananīḥ sarvā iha tena mahātmanā .
śarvarī śayitā bhūmāvidamasya vimarditam .. 2..

mahābhāgakulīnena mahābhāgena dhīmatā .
jāto daśarathenorvyāṃ na rāmaḥ svaptumarhati .. 3..

ajinottarasaṃstīrṇe varāstaraṇasañcaye .
śayitvā puruṣavyāghraḥ kathaṃ śete mahītale .. 4..

prāsādāgra vimāneṣu valabhīṣu ca sarvadā .
haimarājatabhaumeṣu varāstaraṇaśāliṣu .. 5..

puṣpasañcayacitreṣu candanāgarugandhiṣu .
pāṇḍurābhraprakāśeṣu śukasaṅgharuteṣu ca .. 6..

gītavāditranirghoṣairvarābharaṇaniḥsvanaiḥ .
mṛdaṅgavaraśabdaiśca satataṃ pratibodhitaḥ .. 7..

bandibhirvanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ .
gāthābhiranurūpābhiḥ stutibhiśca parantapaḥ .. 8..

aśraddheyamidaṃ loke na satyaṃ pratibhāti mā .
muhyate khalu me bhāvaḥ svapno.ayamiti me matiḥ .. 9..

na nūnaṃ daivataṃ kiṃ citkālena balavattaram .
yatra dāśarathī rāmo bhūmāvevaṃ śayīta saḥ .. 10..

videharājasya sutā sītā ca priyadarśanā .
dayitā śayitā bhūmau snuṣā daśarathasya ca .. 11..

iyaṃ śayyā mama bhrāturidaṃ hi parivartitam .
sthaṇḍile kaṭhine sarvaṃ gātrairvimṛditaṃ tṛṇam .. 12..

manye sābharaṇā suptā sītāsmiñśayane tadā .
tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ .. 13..

uttarīyamihāsaktaṃ suvyaktaṃ sītayā tadā .
tathā hyete prakāśante saktāḥ kauśeyatantavaḥ .. 14..

manye bhartuḥ sukhā śayyā yena bālā tapasvinī .
sukumārī satī duḥkhaṃ na vijānāti maithilī .. 15..

sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ .
sarvalokapriyastyaktvā rājyaṃ priyamanuttamam .. 16..

kathamindīvaraśyāmo raktākṣaḥ priyadarśanaḥ .
sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ .. 17..

siddhārthā khalu vaidehī patiṃ yānugatā vanam .
vayaṃ saṃśayitāḥ sarve hīnāstena mahātmanā .. 18..

akarṇadhārā pṛthivī śūnyeva pratibhāti mā .
gate daśarathe svarge rāme cāraṇyamāśrite .. 19..

na ca prārthayate kaścinmanasāpi vasundharām .
vane.api vasatastasya bāhuvīryābhirakṣitām .. 20..

śūnyasaṃvaraṇārakṣāmayantritahayadvipām .
apāvṛtapuradvārāṃ rājadhānīmarakṣitām .. 21..

aprahṛṣṭabalāṃ nyūnāṃ viṣamasthāmanāvṛtām .
śatravo nābhimanyante bhakṣyānviṣakṛtāniva .. 22..

adya prabhṛti bhūmau tu śayiṣye.ahaṃ tṛṇeṣu vā .
phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan .. 23..

tasyārthamuttaraṃ kālaṃ nivatsyāmi sukhaṃ vane .
taṃ pratiśravamāmucya nāsya mithyā bhaviṣyati .. 24..

vasantaṃ bhrāturarthāya śatrughno mānuvatsyati .
lakṣmaṇena saha tvāryo ayodhyāṃ pālayiṣyati .. 25..

abhiṣekṣyanti kākutsthamayodhyāyāṃ dvijātayaḥ .
api me devatāḥ kuryurimaṃ satyaṃ manoratham .. 26..

prasādyamānaḥ śirasā mayā svayaṃ
bahuprakāraṃ yadi na prapatsyate .
tato.anuvatsyāmi cirāya rāghavaṃ
vane vasannārhati māmupekṣitum .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).