.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 83

vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ .
bharataḥ kālyamutthāya śatrughnamidamabravīt .. 1..

śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham .
śīghramānaya bhadraṃ te tārayiṣyati vāhinīm .. 2..

jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan .
ityevamabravīdbhrātrā śatrughno.api pracoditaḥ .. 3..

iti saṃvadatorevamanyonyaṃ narasiṃhayoḥ .
āgamya prāñjaliḥ kāle guho bharatamabravīt .. 4..

kaccitsukhaṃ nadītīre.avātsīḥ kākutstha śarvarīm .
kaccicca saha sainyasya tava sarvamanāmayam .. 5..

guhasya tattu vacanaṃ śrutvā snehādudīritam .
rāmasyānuvaśo vākyaṃ bharato.apīdamabravīt .. 6..

sukhā naḥ śarvarī rājanpūjitāścāpi te vayam .
gaṅgāṃ tu naubhirbahvībhirdāśāḥ santārayantu naḥ .. 7..

tato guhaḥ santvaritaḥ śrutvā bharataśāsanam .
pratipraviśya nagaraṃ taṃ jñātijanamabravīt .. 8..

uttiṣṭhata prabudhyadhvaṃ bhadramastu hi vaḥ sadā .
nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm .. 9..

te tathoktāḥ samutthāya tvaritā rājaśāsanāt .
pañca nāvāṃ śatānyeva samāninyuḥ samantataḥ .. 10..

anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ .
śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ .. 11..

tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām .
sanandighoṣāṃ kalyāṇīṃ guho nāvamupāharat .. 12..

tāmāruroha bharataḥ śatrughnaśca mahābalaḥ .
kausalyā ca sumitrā ca yāścānyā rājayoṣitaḥ .. 13..

purohitaśca tatpūrvaṃ gurave brāhmaṇāś ca ye .
anantaraṃ rājadārāstathaiva śakaṭāpaṇāḥ .. 14..

āvāsamādīpayatāṃ tīrthaṃ cāpyavagāhatām .
bhāṇḍāni cādadānānāṃ ghoṣastridivamaspṛśat .. 15..

patākinyastu tā nāvaḥ svayaṃ dāśairadhiṣṭhitāḥ .
vahantyo janamārūḍhaṃ tadā sampeturāśugāḥ .. 16..

nārīṇāmabhipūrṇāstu kāścitkāścittu vājinām .
kaścittatra vahanti sma yānayugyaṃ mahādhanam .. 17..

tāḥ sma gatvā paraṃ tīramavaropya ca taṃ janam .
nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ .. 18..

savaijayantāstu gajā gajārohaiḥ pracoditāḥ .
tarantaḥ sma prakāśante sadhvajā iva parvatāḥ .. 19..

nāvaścāruruhustvanye plavaisterustathāpare .
anye kumbhaghaṭaisteruranye teruśca bāhubhiḥ .. 20..

sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ santāritā svayam .
maitre muhūrte prayayau prayāgavanamuttamam .. 21..

āśvāsayitvā ca camūṃ mahātmā
niveśayitvā ca yathopajoṣam .
draṣṭuṃ bharadvājamṛṣipravaryam
ṛtvigvṛtaḥ sanbharataḥ pratasthe .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).