.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 84

bharadvājāśramaṃ dṛṣṭvā krośādeva nararṣabhaḥ .
balaṃ sarvamavasthāpya jagāma saha mantribhiḥ .. 1..

padbhyāmeva hi dharmajño nyastaśastraparicchadaḥ .
vasāno vāsasī kṣaume purodhāya purohitam .. 2..

tataḥ sandarśane tasya bharadvājasya rāghavaḥ .
mantriṇastānavasthāpya jagāmānu purohitam .. 3..

vasiṣṭhamatha dṛṣṭvaiva bharadvājo mahātapāḥ .
sañcacālāsanāttūrṇaṃ śiṣyānarghyamiti bruvan .. 4..

samāgamya vasiṣṭhena bharatenābhivāditaḥ .
abudhyata mahātejāḥ sutaṃ daśarathasya tam .. 5..

tābhyāmarghyaṃ ca pādyaṃ ca dattvā paścātphalāni ca .
ānupūrvyācca dharmajñaḥ papraccha kuśalaṃ kule .. 6..

ayodhyāyāṃ bale kośe mitreṣvapi ca mantriṣu .
jānandaśarathaṃ vṛttaṃ na rājānamudāharat .. 7..

vasiṣṭho bharataścainaṃ papracchaturanāmayam .
śarīre.agniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu .. 8..

tatheti ca pratijñāya bharadvājo mahātapāḥ .
bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt .. 9..

kimihāgamane kāryaṃ tava rājyaṃ praśāsataḥ .
etadācakṣva me sarvaṃ na hi me śudhyate manaḥ .. 10..

suṣuve yama mitraghnaṃ kausalyānandavardhanam .
bhrātrā saha sabhāryo yaściraṃ pravrājito vanam .. 11..

niyuktaḥ strīniyuktena pitrā yo.asau mahāyaśāḥ .
vanavāsī bhavetīha samāḥ kila caturdaśa .. 12..

kaccinna tasyāpāpasya pāpaṃ kartumihecchasi .
akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca .. 13..

evamukto bharadvājaṃ bharataḥ pratyuvāca ha .
paryaśru nayano duḥkhādvācā saṃsajjamānayā .. 14..

hato.asmi yadi māmevaṃ bhagavānapi manyate .
matto na doṣamāśaṅkernaivaṃ māmanuśādhi hi .. 15..

aṃścaitadiṣṭaṃ mātā me yadavocanmadantare .
nāhametena tuṣṭaśca na tadvacanamādade .. 16..

ahaṃ tu taṃ naravyāghramupayātaḥ prasādakaḥ .
pratinetumayodhyāṃ ca pādau tasyābhivanditum .. 17..

tvaṃ māmevaṃ gataṃ matvā prasādaṃ kartumarhasi .
śaṃsa me bhagavanrāmaḥ kva samprati mahīpatiḥ .. 18..

uvāca taṃ bharadvājaḥ prasādādbharataṃ vacaḥ .
tvayyetatpuruṣavyāghraṃ yuktaṃ rāghavavaṃśaje .
guruvṛttirdamaścaiva sādhūnāṃ cānuyāyitā .. 19..

jāne caitanmanaḥsthaṃ te dṛḍhīkaraṇamastviti .
apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan .. 20..

asau vasati te bhrātā citrakūṭe mahāgirau .
śvastu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ .
etaṃ me kuru suprājña kāmaṃ kāmārthakovida .. 21..

tatastathetyevamudāradarśanaḥ
pratītarūpo bharato.abravīdvacaḥ .
cakāra buddhiṃ ca tadā mahāśrame
niśānivāsāya narādhipātmajaḥ .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).