.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 85

kṛtabuddhiṃ nivāsāya tathaiva sa munistadā .
bharataṃ kaikayī putramātithyena nyamantrayat .. 1..

abravīdbharatastvenaṃ nanvidaṃ bhavatā kṛtam .
pādyamarghyaṃ tathātithyaṃ vane yadūpapadyate .. 2..

athovāca bharadvājo bharataṃ prahasanniva .
jāne tvāṃ prīti saṃyuktaṃ tuṣyestvaṃ yena kena cit .. 3..

senāyāstu tavaitasyāḥ kartumicchāmi bhojanam .
mama pritiryathā rūpā tvamarho manujarṣabha .. 4..

kimarthaṃ cāpi nikṣipya dūre balamihāgataḥ .
kasmānnehopayāto.asi sabalaḥ puruṣarṣabha .. 5..

bharataḥ pratyuvācedaṃ prāñjalistaṃ tapodhanam .
sasainyo nopayāto.asmi bhagavanbhagavadbhayāt .. 6..

vāji mukhyā manuṣyāśca mattāśca vara vāraṇāḥ .
pracchādya mahatīṃ bhūmiṃ bhagavannanuyānti mām .. 7..

te vṛkṣānudakaṃ bhūmimāśrameṣūṭajāṃstathā .
na hiṃsyuriti tenāhameka evāgatastataḥ .. 8..

ānīyatāmitaḥ senetyājñaptaḥ paramarṣiṇā .
tathā tu cakre bharataḥ senāyāḥ samupāgamam .. 9..

agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca .
ātithyasya kriyāhetorviśvakarmāṇamāhvayat .. 10..

āhvaye viśvakarmāṇamahaṃ tvaṣṭārameva ca .
ātithyaṃ kartumicchāmi tatra me saṃvidhīyatām .. 11..

prāksrotasaśca yā nadyaḥ pratyaksrotasa eva ca .
pṛthivyāmantarikṣe ca samāyāntvadya sarvaśaḥ .. 12..

anyāḥ sravantu maireyaṃ surāmanyāḥ suniṣṭhitām .
aparāścodakaṃ śītamikṣukāṇḍarasopamam .. 13..

āhvaye devagandharvānviśvāvasuhahāhuhūn .
tathaivāpsaraso devīrgandharvīścāpi sarvaśaḥ .. 14..

ghṛtācīmatha viśvācīṃ miśrakeśīmalambusām .
śakraṃ yāścopatiṣṭhanti brahmāṇaṃ yāśca bhāminīḥ .
sarvāstumburuṇā sārdhamāhvaye saparicchadāḥ .. 15..

vanaṃ kuruṣu yaddivyaṃ vāso bhūṣaṇapatravat .
divyanārīphalaṃ śaśvattatkauberamihaiva tu .. 16..

iha me bhagavānsomo vidhattām annamuttamam .
bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu .. 17..

vicitrāṇi ca mālyāni pādapapracyutāni ca .
surādīni ca peyāni māṃsāni vividhāni ca .. 18..

evaṃ samādhinā yuktastejasāpratimena ca .
śikṣāsvarasamāyuktaṃ tapasā cābravīnmuniḥ .. 19..

manasā dhyāyatastasya prāṅmukhasya kṛtāñjaleḥ .
ājagmustāni sarvāṇi daivatāni pṛthakpṛthak .. 20..

malayaṃ durduraṃ caiva tataḥ svedanudo.anilaḥ .
upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ .. 21..

tato.abhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ .
devadundubhighoṣaśca dikṣu sarvāsu śuśruve .. 22..

pravavuścottamā vātā nanṛtuścāpsarogaṇāḥ .
prajagurdevagandharvā vīṇā pramumucuḥ svarān .. 23..

sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca .
viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ .. 24..

tasminnuparate śabde divye śrotrasukhe nṛṇām .
dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ .. 25..

babhūva hi samā bhūmiḥ samantātpañcayojanam .
śādvalairbahubhiśchannā nīlavaidūryasaṃnibhaiḥ .. 26..

tasminbilvāḥ kapitthāśca panasā bījapūrakāḥ .
āmalakyo babhūvuśca cūtāśca phalabhūṣaṇāḥ .. 27..

uttarebhyaḥ kurubhyaśca vanaṃ divyopabhogavat .
ājagāma nadī divyā tīrajairbahubhirvṛtā .. 28..

catuḥśālāni śubhrāṇi śālāśca gajavājinām .
harmyaprāsādasaṅghātāstoraṇāni śubhāni ca .. 29..

sitameghanibhaṃ cāpi rājaveśma sutoraṇam .
śuklamālyakṛtākāraṃ divyagandhasamukṣitam .. 30..

caturasramasambādhaṃ śayanāsanayānavat .
divyaiḥ sarvarasairyuktaṃ divyabhojanavastravat .. 31..

upakalpita sarvānnaṃ dhautanirmalabhājanam .
kḷptasarvāsanaṃ śrīmatsvāstīrṇaśayanottamam .. 32..

praviveśa mahābāhuranujñāto maharṣiṇā .
veśma tadratnasampūrṇaṃ bharataḥ kaikayīsutaḥ .. 33..

anujagmuśca taṃ sarve mantriṇaḥ sapurohitāḥ .
babhūvuśca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim .. 34..

tatra rājāsanaṃ divyaṃ vyajanaṃ chatrameva ca .
bharato mantribhiḥ sārdhamabhyavartata rājavat .. 35..

āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca .
vālavyajanamādāya nyaṣīdatsacivāsane .. 36..

ānupūrvyānniṣeduśca sarve mantrapurohitāḥ .
tataḥ senāpatiḥ paścātpraśāstā ca niṣedatuḥ .. 37..

tatastatra muhūrtena nadyaḥ pāyasakardamāḥ .
upātiṣṭhanta bharataṃ bharadvājasya śāsanat .. 38..

tāsāmubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ .
ramyāścāvasathā divyā brahmaṇastu prasādajāḥ .. 39..

tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ .
āgurviṃśatisāhasrā brāhmaṇā prahitāḥ striyaḥ .. 40..

suvarṇamaṇimuktena pravālena ca śobhitāḥ .
āgurviṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ .. 41..

yābhirgṛhītaḥ puruṣaḥ sonmāda iva lakṣyate .
āgurviṃśatisāhasrā nandanādapsarogaṇāḥ .. 42..

nāradastumbururgopaḥ parvataḥ sūryavarcasaḥ .
ete gandharvarājāno bharatasyāgrato jaguḥ .. 43..

alambusā miśrakeśī puṇḍarīkātha vāmanā .
upānṛtyaṃstu bharataṃ bharadvājasya śāsanāt .. 44..

yāni mālyāni deveṣu yāni caitrarathe vane .
prayāge tānyadṛśyanta bharadvājasya śāsanāt .. 45..

bilvā mārdaṅgikā āsañśamyā grāhā bibhītakāḥ .
aśvatthā nartakāścāsanbharadvājasya tejasā .. 46..

tataḥ saralatālāśca tilakā naktamālakāḥ .
prahṛṣṭāstatra sampetuḥ kubjābhūtātha vāmanāḥ .. 47..

śiṃśapāmalakī jambūryāścānyāḥ kānane latāḥ .
pramadā vigrahaṃ kṛtvā bharadvājāśrame.avasan .. 48..

surāṃ surāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ .
māṃsani ca sumedhyāni bhakṣyantāṃ yāvadicchatha .. 49..

utsādya snāpayanti sma nadītīreṣu valguṣu .
apyekamekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca .. 50..

saṃvahantyaḥ samāpeturnāryo ruciralocanāḥ .
parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ .. 51..

hayāngajānkharānuṣṭrāṃstathaiva surabheḥ sutān .
ikṣūṃśca madhujālāṃśca bhojayanti sma vāhanān .
ikṣvākuvarayodhānāṃ codayanto mahābalāḥ .. 52..

nāśvabandho.aśvamājānānna gajaṃ kuñjaragrahaḥ .
mattapramattamuditā camūḥ sā tatra sambabhau .. 53..

tarpitā sarvakāmaiste raktacandanarūṣitāḥ .
apsarogaṇasaṃyuktāḥ sainyā vācamudairayan .. 54..

naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān .
kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham .. 55..

iti pādātayodhāśca hastyaśvārohabandhakāḥ .
anāthāstaṃ vidhiṃ labdhvā vācametām udairayan .. 56..

samprahṛṣṭā vineduste narāstatra sahasraśaḥ .
bharatasyānuyātāraḥ svarge.ayamiti cābruvan .. 57..

tato bhuktavatāṃ teṣāṃ tadannamamṛtopamam .
divyānudvīkṣya bhakṣyāṃstānabhavadbhakṣaṇe matiḥ .. 58..

preṣyāśceṭyaśca vadhvaśca balasthāścāpi sarvaśaḥ .
babhūvuste bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ .. 59..

kuñjarāśca kharoṣṭraśca go.aśvāśca mṛgapakṣiṇaḥ .
babhūvuḥ subhṛtāstatra nānyo hyanyamakalpayat .. 60..

nāśuklavāsāstatrāsītkṣudhito malino.api vā .
rajasā dhvastakeśo vā naraḥ kaścidadṛśyata .. 61..

ājaiścāpi ca vārāhairniṣṭhānavarasañcayaiḥ .
phalaniryūhasaṃsiddhaiḥ sūpairgandharasānvitaiḥ .. 62..

puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ .
dadṛśurvismitāstatra narā lauhīḥ sahasraśaḥ .. 63..

babhūvurvanapārśveṣu kūpāḥ pāyasakardamāḥ .
tāśca kāmadughā gāvo drumāścāsanmadhuścyutaḥ .. 64..

vāpyo maireya pūrṇāśca mṛṣṭamāṃsacayairvṛtāḥ .
pratapta piṭharaiścāpi mārgamāyūrakaukkuṭaiḥ .. 65..

pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca .
sthālyaḥ kumbhyaḥ karambhyaśca dadhipūrṇāḥ susaṃskṛtāḥ .
yauvanasthasya gaurasya kapitthasya sugandhinaḥ .. 66..

hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare .
babhūvuḥ pāyasasyānte śarkarāyāśca sañcayāḥ .. 67..

kalkāṃścūrṇakaṣāyāṃśca snānāni vividhāni ca .
dadṛśurbhājanasthāni tīrtheṣu saritāṃ narāḥ .. 68..

śuklānaṃśumataścāpi dantadhāvanasañcayān .
śuklāṃścandanakalkāṃśca samudgeṣvavatiṣṭhataḥ .. 69..

darpaṇānparimṛṣṭāṃśca vāsasāṃ cāpi sañcayān .
pādukopānahāṃ caiva yugmānyatra sahasraśaḥ .. 70..

āñjanīḥ kaṅkatānkūrcāṃśchatrāṇi ca dhanūṃṣi ca .
marmatrāṇāni citrāṇi śayanānyāsanāni ca .. 71..

pratipānahradānpūrṇānkharoṣṭragajavājinām .
avagāhya sutīrthāṃśca hradānsotpala puṣkarān .. 72..

nīlavaidūryavarṇāṃśca mṛdūnyavasasañcayān .
nirvāpārthaṃ paśūnāṃ te dadṛśustatra sarvaśaḥ .. 73..

vyasmayanta manuṣyāste svapnakalpaṃ tadadbhutam .
dṛṣṭvātithyaṃ kṛtaṃ tādṛgbharatasya maharṣiṇā .. 74..

ityevaṃ ramamāṇānāṃ devānām iva nandane .
bharadvājāśrame ramye sā rātrirvyatyavartata .. 75..

pratijagmuśca tā nadyo gandharvāśca yathāgatam .
bharadvājamanujñāpya tāśca sarvā varāṅganāḥ .. 76..

tathaiva mattā madirotkaṭā narās
tathaiva divyāgurucandanokṣitāḥ .
tathaiva divyā vividhāḥ sraguttamāḥ
pṛthakprakīrṇā manujaiḥ pramarditāḥ .. 77..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).