.. vālmīki rāmāyaṇa - ayodhyākāṇḍa ..

sarga - 86

tatastāṃ rajanīmuṣya bharataḥ saparicchadaḥ .
kṛtātithyo bharadvājaṃ kāmādabhijagāma ha .. 1..

tamṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalimāgatam .
hutāgnihotro bharataṃ bharadvājo.abhyabhāṣata .. 2..

kaccidatra sukhā rātristavāsmadviṣaye gatā .
samagraste janaḥ kaccidātithye śaṃsa me.anagha .. 3..

tamuvācāñjaliṃ kṛtvā bharato.abhipraṇamya ca .
āśramādabhiniṣkrantamṛṣimuttama tejasaṃ .. 4..

sukhoṣito.asmi bhagavansamagrabalavāhanaḥ .
tarpitaḥ sarvakāmaiśca sāmātyo balavattvayā .. 5..

apetaklamasantāpāḥ subhakṣyāḥ supratiśrayāḥ .
api preṣyānupādāya sarve sma susukhoṣitāḥ .. 6..

āmantraye.ahaṃ bhagavankāmaṃ tvāmṛṣisattama .
samīpaṃ prasthitaṃ bhrāturmaireṇekṣasva cakṣuṣā .. 7..

āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ .
ācakṣva katamo mārgaḥ kiyāniti ca śaṃsa me .. 8..

iti pṛṣṭastu bharataṃ bhrātṛdarśanalālasaṃ .
pratyuvāca mahātejā bharadvājo mahātapāḥ .. 9..

bharatārdhatṛtīyeṣu yojaneṣvajane vane .
citrakūṭo giristatra ramyanirdarakānanaḥ .. 10..

uttaraṃ pārśvamāsādya tasya mandākinī nadī .
puṣpitadrumasañcannā ramyapuṣpitakānanā .. 11..

anantaraṃ tatsaritaścitrakūṭaśca parvataḥ .
tato parṇakuṭī tāta tatra tau vasato dhruvam .. 12..

dakṣiṇenaiva mārgeṇa savyadakṣiṇameva ca .
gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate .
vāhayasva mahābhāga tato drakṣyasi rāghavam .. 13..

prayāṇamiti ca śrutvā rājarājasya yoṣitaḥ .
hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan .. 14..

vepamānā kṛśā dīnā saha devyā sumantriyā .
kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ .. 15..

asamṛddhena kāmena sarvalokasya garhitā .
kaikeyī tasya jagrāha caraṇau savyapatrapā .. 16..

taṃ pradakṣiṇamāgamya bhagavantaṃ mahāmunim .
adūrādbharatasyaiva tasthau dīnamanāstadā .. 17..

tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ .
viśeṣaṃ jñātumicchāmi mātṝṇāṃ tava rāghava .. 18..

evamuktastu bharato bharadvājena dhārmikaḥ .
uvāca prāñjalirbhūtvā vākyaṃ vacanakovidaḥ .. 19..

yāmimāṃ bhagavandīnāṃ śokānaśanakarśitām .
piturhi mahiṣīṃ devīṃ devatāmiva paśyasi .. 20..

eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam .
kausalyā suṣuve rāmaṃ dhātāramaditiryathā .. 21..

asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ .
karṇikārasya śākheva śīrṇapuṣpā vanāntare .. 22..

etasyāstau sutau devyāḥ kumārau devavarṇinau .
ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau .. 23..

yasyāḥ kṛte narayāghrau jīvanāśamito gatau .
rājā putravihīnaśca svargaṃ daśaratho gataḥ .. 24..

aiśvaryakāmāṃ kaikeyīmanāryāmāryarūpiṇīm .
mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām .
yatomūlaṃ hi paśyāmi vyasanaṃ mahadātmanaḥ .. 25..

ityuktvā naraśārdūlo bāṣpagadgadayā girā .
sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt .. 26..

bharadvājo maharṣistaṃ bruvantaṃ bharataṃ tadā .
pratyuvāca mahābuddhiridaṃ vacanamarthavat .. 27..

na doṣeṇāvagantavyā kaikeyī bharata tvayā .
rāmapravrājanaṃ hyetatsukhodarkaṃ bhaviṣyati .. 28..

abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam .
āmantrya bharataḥ sainyaṃ yujyatām ityacodayat .. 29..

tato vājirathānyuktvā divyānhemapariṣkritān .
adhyārohatprayāṇārthī bahūnbahuvidho janaḥ .. 30..

gajakanyāgajāścaiva hemakakṣyāḥ patākinaḥ .
jīmūtā iva gharmānte saghoṣāḥ sampratasthire .. 31..

vividhānyapi yānāni mahāni ca laghūni ca .
prayayuḥ sumahārhāṇi pādaireva padātayaḥ .. 32..

atha yānapravekaistu kausalyāpramukhāḥ striyaḥ .
rāmadarśanakāṅkṣiṇyaḥ prayayurmuditāstadā .. 33..

sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām .
āsthāya prayayau śrīmānbharataḥ saparicchadaḥ .. 34..

sā prayātā mahāsenā gajavājirathākulā .
dakṣiṇāṃ diśamāvṛtya mahāmegha ivotthitaḥ .
vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ .. 35..

sā samprahṛṣṭadvipavājiyodhā
vitrāsayantī mṛgapakṣisaṅghān .
mahadvanaṃ tatpravigāhamānā
rarāja senā bharatasya tatra .. 36..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).